SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१६॥ अध्य०२३ ॥१८६॥ ve veeeeeeeeeeeeeeeeeeeeeeee जान् ॥ वैराग्यं चाभवद्वीजं, महानन्दमहीरुहः ॥ १४६ ॥ [ युग्मम् ] दीक्षां जिघृतः क्षमापोऽथ, न्यधाद्राज्यं निजेङ्गजे ॥ जगन्नाथजिनस्तत्र, पुनरप्यागमत्तदा ॥ १४७॥ सुवर्णबाहुः प्राब्राजी-ततस्तस्याहतोऽन्तिके ॥ स च क्रमेण गीतार्थ-स्तपस्तेपे सुदुस्तपम् ॥ १४८॥ जिनसेवादिभिः स्थानः, तीर्थकृत्कर्म चार्जयत् ॥ विजहार च भूपीठे-ऽप्रतिवद्धः समीरवत् ॥ १४६ ॥ स चान्यदाक्षीरवणाटव्यां क्षीरमहागिरी ॥ भानोरभिमुखस्तस्थौ, कायोत्सर्गेण शुद्धधीः ॥ १५० ।। कुरङ्गकोऽपि नरको-वृत्तस्तत्रैव भूधरे ॥ सिंहोजनिष्ट दैवाच्च, तत्रागच्छत्परिभ्रमन् ॥ १५१ ॥ मुनीन्द्रं वीक्ष्य तं क्रोधा-ध्मातः प्राग्भववैरतः ॥ दधाव पावकाकार-स्फारादो राक्षसोपमः ॥१५२ ॥ तमापतन्तं वीक्ष्याशु, व्यधादनशनं शमी ॥ उत्कालो हरिरप्युच्चैः, प्राहरत्तस्य भूघने ॥१५३ ।। ततो मृत्वा मुनिः स्वर्ग, दशमे त्रिदशोऽभवत् ॥ महाप्रभविमानान्त-विशत्यर्णबजीवितः ॥१५४ ॥ सिंहः सोऽपि मृतस्तूर्य-नरके नारकोऽभवत् ॥ दशार्णवायुविविध-वेदनावेदनाकुलः ॥१५५ ॥ उद्वृत्तोऽथ ततो भ्राम्य-स्तियंग्योनिषु भूरिशः ॥ जीवः सिंहस्य स क्वापि, ग्रामे जज्ञे द्विजाङ्गजः ॥१५६ ।। जातस्य तस्य ताताद्या, निजाः सर्वे विपेदिरे ॥ वदन्तस्तं कठं लोकाः, कृपयाऽजीवयंस्ततः॥१५७ ॥ बाल्यमुलंध्य तारुण्यं, प्राप्तः सोऽत्यन्तदुर्गतः ॥ निंद्यमानो जनैः प्राप, कृछागोजनमप्यहो ! ।। १५८ ॥ त्यागभोगकृतार्थार्थान् , वीक्ष्य सोऽन्येधुरीश्वरान् ॥ इति दध्यौ तपः प्राज्यं, तप्तमेभिः पुरा खलु ! ॥१५६ ।। बीजं विना कृषिरिव, न हि श्रीः स्यात्तपो विना ॥ तपस्यहं यतिष्ये त-द्वाणिज्य इव वाणिजः ।। १६० ।। विमृश्येति कठो जात-संवेगस्तापसोऽभवत् ।। पञ्चाग्न्यादि तपः कष्टं, कुर्वन् कन्दादिभोजनः ॥१६१ ॥ | इतश्चात्रैव भरते-ऽभवद्वाराणसी पुरी । नित्यसख्येव जाहव्या, सेविता सनिधिस्थया ॥ १६२ ।। रेजेऽभिराममुद्यानं, परितो यां पुरी परम् ॥ अलकाविभ्रमाच्चैत्र-थं किमु समागतम् ! ॥१६३ ॥ यस्यां सालो विशालोरु-माणिक्यकपिशीर्षकः ॥ दिकश्रीणां
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy