________________
उत्तराध्ययनसूत्रम् ॥१६॥
अध्य०२३ ॥१८६॥
EVEEVEE VEEVEE VEEVEE VEGVEVEEVE
इतश्च जम्बुद्वीपेज, प्राग्विदेहविभूषणम् ॥ पुराणपुरमित्यासी-परमर्द्धिभरं पुरम् ॥ १३ ॥ भूपोऽभूत्तत्र कुलिश-बाहुनामा महाबलः॥ सुदर्शनाभिधा तस्य, कान्तासीत्कान्तदर्शना ॥१४॥ वज्रनाभस्य जीवोऽथ, च्युत्वा ग्रैवेयकात्ततः॥ चतुर्दशमहास्वप्नसूचितोऽभूत्सुतस्तयोः ॥६५॥ सुवर्णबाहुरित्याह्वां, व्यधात्तस्योत्सवै पः । सोऽथक्रमेण वधे, जगन्नेत्रसुधाञ्जनम् ॥६६॥धात्रिभिवि धात्रीशै-स्तत्सौभाग्यवशीकृतैः ॥ अङ्कादकं नीयमानः, स व्यतीयाय शैशवम् ॥ १७॥ सुगमाः प्राग्भवाभ्यासा-दादाय सकलाः कलाः ॥ यौवनं प्राप ललना-नेत्रालिनलिनीवनम् ॥ ६८ ॥ राज्ये निधाय तं राजा, प्रवत्राजान्यदा सुधीः ॥ सदयं स्वर्णबाहुथा-ऽभुक्त बालामिव क्षमाम् ॥ ६ ॥ सोऽथ वाहयितुं वाहान् , वाहकेली गतोऽन्यदा ॥ अनायि हृत्वाऽरण्यानीं, वक्रशिक्षितवाजिना ।। १००॥ तत्र चैकं सरो वीक्ष्य, तृषितोऽस्थात्स्वयं हयः॥ तत्र तं स्नपयित्वाऽथ, पार्थिवोऽपाययत्ययः ॥ १०१ ।। स्वयं स्नात्वा पयः पीत्वा, तीरे विश्रम्य च क्षणम् ॥ ततः पुरो व्रजन् राजा-ऽपश्यदेकं तपोवनम् ॥ १०२ ॥ तत्र प्रविशतो राज्ञो-ऽस्फुरदक्षिणमीक्षणम् ॥ श्रेयः श्रेयोऽथ मे भावी सन्तभूपोऽप्यचिन्तयत् ।। १०३ ॥ पुरो व्रजंश्च सोऽपश्य-त्तत्रैकां मुनिकन्यकाम् ।। सिञ्चन्तीं शाखिनः सख्या-ऽनुगतां गज-14 जिद्दतिम् ।।१०४॥मान्तरस्थो निध्यायं-स्तामध्यायत्ततो नृपः ॥ सर्वायासादिमां नूनं, विज्ञानी विदधे विधिः ॥ १०॥ विकाराणा मुपाध्यायो, न ध्यायोऽप्सरसामपि ॥ क्वाऽयं रूपगुणोमुष्याः, क्वेदं कर्मतरोचितम् ! ॥ १०६ ॥ नृदेवे चिन्तयत्येवं, तच्छवासामोदमोहि| तः ॥ आस्ये तस्याः पपाताब्ज-भ्रमेण भ्रमरो भ्रमन् ! १०७ ।। भृङ्गान्मां रक्ष रक्षास्मा-दित्यूचे सा सखीं तदा ॥ विना सुवर्णबाई | त्वां, कोऽन्यः पातीति साप्यवक् ॥ १०८ ॥ सुवर्णबाही पाति क्षमा-मुपद्रवति कोऽत्र वः ॥ इत्युच्चैरुच्चरन्प्रादु-रासीद्राजा तयोस्तदा ।
१०६ ॥ तं चाकस्माद्वीक्ष्य जात-क्षोमे ते तस्थतुः क्षणम् ।। धृतधैर्याथ तं तस्याः, सख्याऽऽचख्याविदं सुधीः ।। ११०॥ वज्रबाह
AAAAAAAAEPEECENERAPPENERA
F