________________
अध्य०२३ ॥१८॥
ऽभिधोनृपः। तस्यासीन्महिषी लक्ष्मी-वती लक्ष्मीरिवापरा ॥ ७६ ॥ जीवः किरणवेगर्षे-रन्येयुः प्रच्युतोऽच्युतात् ॥ बज्रनाभाउत्तराध्य
हयो 'वजि-जैत्रोऽभूत्तनयस्तयोः ॥ ७७ ॥ बर्द्धमानः क्रमाद्बज-नाभोऽधीत्याखिलाः कलाः ॥ नैपुण्यमिव पुण्यात्मा, पुण्यं तारुण्ययनसूत्रम् .
मासदत् ।। ७८ ।। तस्मै दत्वाऽन्यदा राज्यं, वज्रवीर्योऽग्रहीद्वतम् ।। वज्रनाभस्ततो राज्य-मन्वशादुग्रशासनः ॥ ७९ ॥ विरक्तः सो॥१८॥
ऽन्यदा राज्ये, न्यस्य चक्रायुधं सुतम् ॥ क्षेमङ्कराहतोऽभ्यर्थे, दक्षो दीक्षामुपाददे ॥ ८॥ तप्यमानस्तपस्तीव्र, सहमानः परीषहान्या स साधुरासदलब्धी-राकाशगमनादिकाः ॥ ८१ ।। गुरोरनुज्ञयकाकी, विहरन् सोऽन्यदा मुनिः ॥ सुकच्छविजयेऽगच्छ-समत्पत्य विहायसा ॥२॥ विहरंस्तत्र सोऽन्येद्य-भीमकान्तारमध्यगम् ॥ ज्वलनादि ययावस्ता-चलं च 'तरणिस्तदा ॥३॥ ततस्तस्य गिरेः क्वापि, कन्दरे स महामुनिः ।। सत्त्वशाली निसर्गेण, कायोत्सर्गेण तस्थिवान् ।। ८४ ॥ प्रातश्च 'धुमणिज्योति-धोतितं धरणीत-- लम् ॥ जीवरक्षाकृते पश्यन् , विहत्त सुपचक्रमे ।। ८५ ॥ उद्धृत्योरगजीवोऽपि, नरकात्पर्यटन भवे ॥ गिरेस्तस्यान्तिके मिलोऽभवनाम्ना कुरङ्गकः ॥ ८६ ॥ पापः पापर्द्धिविहता-जीवो जीवक्षयोद्यतः॥ मृगयायै व्रजन्पूर्व, सोऽपश्यत्तं मुनि तदा ॥ ८७ ॥ असावमङ्गलमिति, क्रुद्धः प्राग्वैरतोऽथ सः॥ आकर्णाकृष्टमुक्तेन, पृषक्तेन न्यहन्मुनिम् ॥ ८८॥ वदनमोहद्भय इति, प्रहारातों व्रती तु सः। उपविश्य भू.
वि त्यक्त-भक्तप्राणवपुःस्पृहः ॥८६॥ क्षमयित्वाऽखिलान् जन्तून् , शुभध्यानी विपद्य च ॥ मध्यप्रैवेयके देवो, ललितालाभिधोऽभवत Fl || ६० ॥[युग्मम् ] मृतमेकाहारेण, तमुदीक्ष्य कुरङ्गकः॥ महाबलोऽहमस्मीति, मुमुदे दुर्मदो भृशम् ! ॥११॥ कालान्तरे च कालेन, सा मीशः कवलीकृतः ॥ आवासे रौरवाहऽभू-बारकः सप्तमावनौ ।। ६२ ।।
१ इन्द्रजेता । २-३ सूर्यः।
VGAVEVEGVEeveerevee VEVELAVA