SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ उचराध्यटनागोऽपि, सोऽन्यदा पञ्चमावनौ । बभूव नारकः सप्तदशसागरजीवितः ॥ ६१ ॥ अध्य०२३ यिनस्त्रम् का "इतश्च" जंबुद्वीपे प्राग्विदेहे, सुकच्छविजयेऽभवत् ।। वैतात्याद्री पुरी नाम्ना, तिलका विजितालका ।। ६२ ॥ नाम्ना | ॥१८॥ ॥१८४॥ विद्युद्गतिस्तत्रा-ऽभवत्खेचरभूधरः ॥ राज्ञी तु तस्य कनक-तिलका कनकच्छविः ।। ६३ ।। सोऽथ जीवः 'सामयोने-रष्टमस्वर्गतश्च्यु तः ।। जज्ञे किरणवेगाह-स्तयोः सूनुर्महाबलः ६४ ॥ क्रमाद्वृद्धिं गतो विद्याः, कलाश्चाभ्यस्य सोऽखिलाः ॥ वैदग्ध्यैककलाचार्य, वयो मध्यममध्यगात् ।। ६५ ।। राज्ये स चान्यदा न्यस्तः, पित्रा स्वीकुर्वता व्रतम् ॥ न्यायेनापालल्लोक, लोकपाल इवापरः॥ ६६॥ गुरो - म्ना सुरगुरो-न्यदाकये देशनाम् ।। प्राबाजीज्जातसंवेगा-वेगः किरणवेगराट् ॥ ६७ । गीतार्थः स्वीकृत काकि-विहाराभिग्रहः क्रमात् ।। नभोगत्या मुनिः सोऽगा-पुष्करद्वीपमन्यदा ॥ ६८ ॥ तत्र तस्थौ च कनक-गिरिनाम्नोऽन्तिके गिरेः ॥ कायोत्सर्गेण स मुनि-2 विदधद्विविधं तपः॥ ६६ ।। ___इतश्योद्धृत्य नरका-ज्जीवः कुक्कुटभोगिनः ।। गहरे तस्य शैलस्य, भुजगोऽभून्महाविषः ॥ ७० ॥ स चादि निकषा भ्राम्यन् | ध्यानस्थं वीक्ष्य तं मुनिम् ॥ क्रुद्धः प्राग्भववरेण, सर्वेष्वंगेषु दष्टवान् ।। ७१॥ ततः किरणवेगर्षि-विहितानशनः सुधीः ॥ सर्पोऽसौ मे सुहृत्कर्म-क्षयकारीति भावयन् ॥ ७२ ॥ मृत्वा जंबुद्रमावर्ने, विमानेऽच्युतकल्पगे॥ द्वाविंशत्यर्णवायुष्को-ऽभूद्विभाभासुरः सुरः ॥७३॥ भोगी स तु भ्रमन् शैल-मूले दग्धो दवाग्निना । भूयोऽभूनारको ज्येष्ठ-स्थितिकः पञ्चमावनौ ॥ ७४ ॥ इतश्च जंबुद्वीपेत्र, प्रत्यग्विदेहमण्डने । सुगन्धिविजये रम्या, शुशुभे पू: शुभङ्करा ॥ ७५ ॥ वर्यवीर्योऽभवत्तत्र, बजवीर्या१-गजस्य। VEGVETETEVEEVEEVEVEVEEV&EVAY
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy