SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ५१८३॥ साथं तत्र संस्थितम् ॥ ४४ ॥ तद्वधाय च सोऽधावत् , धाऽन्तक इवापरः ॥ तं चायान्तं वीक्ष्य सर्वे, प्रणेशुः सार्थिका द्रुतम् ॥ ४५ ॥ | तं चावबुध्य बोधार्ह-मवधेः स तु सन्मुनिः ॥ कायोत्सर्गेण तस्थौ त-न्मार्गेऽचल इवाचलः ॥ ४६॥ धावन्कुम्भी' तु तमभि, ऋधा वा अन्य०२२ अध्य०२३ तत्याच मागतः ॥ तं पश्यन्माप शान्तत्वं, स्थिरः तस्थौ च तत्पुरः ॥ ४७ ॥ उत्सर्ग पारयित्वाऽथ, तस्योपकृतये व्रती ॥ इत्यूचे भोः स्म ॥१८३॥ रसितं, मरुभुतिभवं न किम् ? ॥ ४८ ॥ मां चारविन्दभुपालं, न किं जानासि ? सन्मते !॥ प्राग्भवे चाहतं श्राद्ध-धर्म किं व्यस्मरः ! कृतिन् ! ॥४६ । इति तद्वचसा जाति-स्मरणं प्राप्य स 'द्विपः ।। उदश्चितकरो भूमि-न्यस्तमूर्धानमन्मुनिम् ॥५०॥ तेनोक्त साधुना श्राद्ध-धर्म च प्रतिपद्य सः ॥ नत्वा मुनि गुणास्थानं, स्वस्थाने स्वस्थधीर्ययौ ॥ ५१ ।। दृष्ट्वा तदद्धतं पूर्व-नष्टास्ते सार्थि का अपि ॥ उपेत्य तं यतिं नत्वा, श्राद्धधर्म अपेदिरे ॥५२॥ सार्थेशोऽपि ततोऽत्यन्तं, जिनधर्मे दृढोऽभवत् ।। अष्टापदेऽहतो नत्वा, मुनि|| रप्यन्यतोऽगमत् ।। ५३ ॥ सोऽपि स्तम्बेरमश्राद्ध-श्वरन्मुनिवदीर्यया ।। षष्ठादिकं तपः कुर्वन् , शुष्कपत्रादिपारणः ।। ५४ ॥ 'भानुभानु-पत्र भिरुत्तप्त. पल्बलादिजलं पिबन् ॥ तस्थौ शुभाशयस्त्यक्त--वशाकेलिरसोऽनिशम् ! ॥ ५५ ॥ [ युग्मम् ] इतश्च कमठोऽशान्त-कोपो हत्वापि सोदरम् ।। विन्ध्याटव्यामभून्मृत्वा -ऽत्युत्कटः कुक्कुटोरगः ।। ५६ ॥ स भ्रमन्नेकदाऽप| श्य-मरुभूतिमतङ्गजम् । प्रविशन्तं सरस्यम्भः-पातुं तपनतापितम् ।। ५७।। सो ऽनेकपस्तदा पङ्के-ऽमज्जदेवनियोगतः ॥ कुक्कुटाहिः स तं सयो, ददंशोड्डीय मस्तके ॥ ५८ ।। ज्ञात्वाऽन्तं तद्विषावेशा-द्विधायाऽनशनं द्विपः ॥ वेदनां सहमानस्तां, स्मरन् पञ्चनमस्क्रियः ॥ ५ ॥ सप्तदशसागरायु-विपद्य त्रिदशोऽभवत् ॥ सहस्रारे सहस्रांशु-सहस्रांशुजयी रुचा ॥६०॥ [ युग्मम् ] मृत्वा कुक्कु १-२-६ गजः । ३ गजश्रावकः । ४ रविकिरणः। ५ अर्कतापितम् । ANTARA
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy