________________
उत्तराध्ययनसूत्रम् ॥१७७॥
ReeeeeeeeeeeONDONEeeeGY
जइसि रूवेण वेसमणो, ललिएणं नलकूबरो । तहावि ते न इच्छामि, जइसि सक्खं पुरंदरो ४१ धीरत्थु ते जसो कामी, जो तं जीविअकारणा। वंतं इच्छसि आवेडं, सेअं ते मरणं भवे ! ॥४२॥ काअध्य०२२ अहं च भोगरायस्स, तं चऽसि अधगवरिहणो । मा कुले गंधणा होमो, संजमं निहुओ चर ४३
F ॥१७७॥ जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ । वायाविद्ध व्व हडो, अद्विअप्पा भविस्ससि ४४.
गोवालो भंडवालो वा, जहा तद्दव्वणिस्सरो । एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि ४५ व्याख्या-"भग्गुज्जोय" इत्यादि-भग्नोद्योगोऽपगतोत्साहः प्रस्तावासंयमे, स चासौ पराजितश्च स्त्रीपरीपहेण भग्नोद्योगपराजितस्तं । 'असम्भ्रान्ता' नाऽयं बलादकार्य कर्तेत्याशयादत्रस्ता | आत्मानं 'समवारीत्' आच्छादयच्चीवरैरिति शेषः ॥३३॥ "निअमव्वएत्ति" नियम-इन्द्रियनियमने व्रते-दीक्षायां "वएति" अवादीत् ॥४०॥ "ललिएणंति" 'ललितेन' सविलासचेष्टितेन 'नलकूबरो' देवविशेषः "ते इति" त्वां "जइसित्ति" यद्यसि साक्षात्पुरन्दरः ।। ४१ ॥ अन्यच्च-धिगस्तु 'ते' तव यशो महा कुलसम्भवोद्भवं हे कामिन् !, यद्वा धिगस्तु ते इति त्वां हे 'अयशस्कामिन् ! अकीय॑भिलापिन् !, यस्त्वं जीवितकारणादसंयमजीवितार्थ वान्तमपि व्रतादानेन भोगसुखमिच्छस्यापातुमुपभोक्त! इत्यतः 'श्रेयः' कल्याणं ते मरणं भवेत् ! न तु वान्तापानं, तस्यातिदुष्टत्वादुक्तं हि-"विज्ञाय वस्तु निन्द्यं, त्यक्त्वा गहणन्ति किं क्वचित्पुरुषाः १ । वान्तं पुनरपि भुक्त, न हि सर्व सारमेयोपि" इति ॥ ४२ ॥ अहं 'चः' पूत्तौं, भोजराजस्य ' उग्रसेनस्य, त्वं चासि अन्धकवृष्णेः कुले जात इति शेषः । अतो मा कुले "गंधणत्ति" गन्धनानां 'होमोति' भ