________________
उत्तराध्य
अध्य०२२ ॥१७६॥
पनसूत्रम् ॥१७६॥
VEEVEEVE EVEEVEEVEEVA
रहनेमी अहं भद्दे, सुरुवे चारुभासिणि । मम भयाहि सुतणू , न ते पीला भविस्सइ ॥३७॥
एहि ता भुजिमो भोए, माणुस्सं खु सुदुल्लहं । भुत्तभोगी तो पच्छा, जिणमग्गं चरिस्सिमो ३८ ब्याख्या-गिरं च रैवतं यान्ती, स्वामिनं नन्तुमिति शेषः । वर्षेण वृष्टया 'उल्लत्ति' आर्द्रा क्लिन्नाम्बरा, 'अन्तरा'ऽर्द्धमार्गे “वासंतेत्ति" वर्षति मेघे इति गम्यं, 'अन्धकारे' प्रकाशरहिते, 'लयनस्य' गिरिगुहाया अन्तर्मध्ये, 'सा' राजीमती स्थिता ॥ ३३ ॥ तत्र च-चीवराणि 'बिसारयन्ती विस्तारयन्ती सा 'यथाजाता' अनावृताङ्गतया जन्मावस्थोपमा जज्ञे इति इत्येवंरूपां तां "पासित्ति" दृष्ट्वा रथनेमिर्भग्नचित्तः संयमम्प्रत्यभृत् । स हि तामप्रतिरूपरूपां निरूप्याभिरूपरूपोऽपि स्मरपरवशोऽजनि ! पश्चाद्दष्टश्च 'तया' राजीमत्या, अपिः पुनरर्थः, प्रथमप्रविष्टैर्हि नान्धकारे किश्चिद् दृश्यते, अन्यथा हि वृष्टिसम्भ्रमादन्यान्याश्रयान् गतासु शेषसंयतासु तत्रेयमेकाकिनी प्रविशेदपि नेति भावः ॥ ३४ ॥ 'भीता च सा' माऽसौ मे प्रसह्य शीलभङ्ग कार्षीदिति त्रस्ता, तत्रैकान्ते संयतं तकं दृष्ट्वा बाहुभ्यां कृत्वा 'संगोफं' स्तनोपरि मर्कटबन्धं वेपमाना शीलभङ्गभयादेव निषीदति । तत्परिष्वङ्गादिपरिहारायेति ।। ३५ ॥ मममित्यादि-मां भजस्व सुतनो ! न ते पीडा भविष्यति, पीडाशङ्कया हि त्वं कम्पसे ! न च पीडाहेतुर्विषयसेवा ! किन्तु सुखहेतुरेवेयमिति भावः ॥ ३६ ॥ ३७ ॥ 'एहि' श्रागच्छ “ता इति" तस्मात् ।। ३८ ॥ ततो राजीमती किं चकारेत्याहमूलम-द?ण रहनेमि तं, भग्गुजोअपराइअं । राईमई असंभंता, अप्पाणं संवरे तहिं ।। ३६ ॥
भह सा रायवरकन्ना, सुट्टिा निअमव्वए । जाइं कुलं च सीलं च, रक्खमाणी तयं वए ॥४॥
EYEDYEEGeeeeeeeeeeeeeeeeeee