________________
उत्तराध्ययनसूत्रम् ५१७५॥
अध्य०२२ ॥१७॥
eveeeeeeeeeeeeeeeeeeeeeeeeeee
नोऽन्ये च मानवाः । नार्यश्च प्रावजन् प्राज्याः, केचित्ति श्राद्धतां दधुः ॥ ४२५ ॥ गणिनो वरदत्ताधा-स्तेषु चाष्टादशाऽभवन् । द्वादशाङ्गीकृतः सद्य-त्रिपद्या स्वामिदत्तया ॥ ४२५ ।। रथनेमिरपि स्वामि-पार्श्वे प्रावजदन्यदा ॥ राजीमती च सुमतिः, कन्यामिर्बहुभिः समम् ॥ ४२६ एतच्च सूत्रकारोऽपि दर्शयतिमूलम्-अह सा भमरसन्निभे, कुच्चफणगपसाहिए । सयमेव लुचई केसे, धिइमंता ववस्सिा ॥३०॥
वासुदेवो य णं भणइ, लुत्तकेसं जिइ दिअं । संसारसायरं घोरं, तर करणे ! लहुं लहुं ॥ ३१॥ |
सा पव्वइआ संती, पव्वावेसी तहिं बहु । सयणं परिअणं चेव, सीलवंता बहुस्सुआ ॥ ३२॥ व्याख्या-'सा' राजीमती भ्रमरसन्निभान् , कूर्ची-मूढकेशोन्मोचको वंशमयः, फणक:-कङ्कतकस्ताभ्यां प्रसाधितान्-संस्कृतान् 'धृतिमती' स्वस्थचित्ता 'व्यवसिता' कृतोद्यमा धर्मम्प्रतीति शेषः ॥ ३० ॥ ततश्च-"लहुं लहुंति" 'लघु लघु' शीघ्र शीघ्रम् , सम्भ्रमे द्विवचनम् ॥ ३१ ॥ ततः-"पव्वाबेसित्ति" प्रव्राजयामासेति सूत्रत्रयार्थः ॥ ३२ ॥ तदुत्तरवक्तव्यतामाहमूलम्-गिरिं च रेवयं जंती, वासेणोल्ला उ अंतरा । वासंते अंधयारम्मि, अंतो लयणस्स सा ठिा ३३
चीवराई विसारंती, जहाजायत्ति पासिआ । रहनेमी भग्गचित्तो, पच्छा दिट्ठो अ तीईवि ॥३४॥ भीमा य सा तहिं दठ्ठ, एगंते संजयं तयं । बाहाहिं काउं संगोफं, वेवमाणी निसीअइ ॥३५॥ अह सोवि रायपुत्तो, समुद्दविजयंगओ । भीअं पवेइयं दटटु, इमं वक्कमुदाहरे ॥ ३६ ॥
RADGAGAADARA