SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥१७४॥ ह्यन्यथाभावमीक्षते । ॥४०६ ॥ तां चेत्युवाच सोऽन्येद्यु- र्मा विषीदः सुलोचने ! || निरागो ने मिरत्याक्षी - यदि त्वां तहिं तेन किम् ? ॥४०७॥ मां प्रपद्यस्व भर्त्तारं, कृतार्थय निजं वयः ॥ त्वां हि कामं कामयेहं, मालतीमित्र षट्पदः ||४०८ || सा प्रोचे यद्यपि त्यक्ता, नेमिनाहं तथापि हि ।। शिष्या तस्य भविष्यामि, तत्किं प्रार्थनयाऽनया १ ||४०६ ॥ तयेत्युक्तः स तूष्णीक - स्तस्थौ न तु जुहौ स्पृहाम् ॥ कामुको हि निषिद्धोऽपि, नेच्छां शुन इव त्यजेत् ! ॥ ४१० ॥ रथनेमिरथानेयु - सतीं राजीमतीं रहः ॥ इत्युवाच पुनर्वाच मदनद्रुमकुल्यया ||४११॥ रक्ता नेमी विरक्तेऽपि, शुष्के काष्ठ इवालिनी ॥ मृगाति ! दक्षाप्यात्मानं, सन्तापयसि किं मुधा १ ||४१२ || हन्ताऽहं तब दासः स्या—माजन्म स्वीकरोषि चेत् ॥ भोगान् भुंक्ष्व बिना तान् हि, विदो जन्माऽफलं विदुः ॥ ४१३ ॥ तदाकर्ण्य पपौ क्षीरं, तस्य पश्यत एव सा ।। स्थाले पुरःस्थे मदन - फलाघ्राणेन चावमत् ॥ ४१४ ॥ पयः पिवेदमित्यूचे, रथनेमिं च सा सती ।। सोऽब्रवीत्किमहं श्वास्मि ?, यदुद्वान्तं पिवाम्यदः ! || ४१५ || स्मित्वा राजीमती स्माह, जानाति किमिदं भवान् ? || सोऽवदच्छिशुरयेतद्वेत्ति नो वेद्यहं कुतः १ । ४१६ ।। ऊचे राजीमती तर्हि, मां वान्तामपि नेमिना ॥ भोक्तुमिच्छन्कुतो मूढ 1, कुक्कुरत्वं प्रपद्यसे १।। ४१७ ।। ततो विमुक्ततत्कामो, रथनेमिरगाद्गृहम् ॥ सती सापि सुखं तस्थौ, तप्यमानोत्तमं तपः ।। ४१८ ।। इतश्र नेमिश्छझस्थ-श्रुतुष्पञ्चाशतं दिनान् ।। ग्रामादिषु विहृत्यागाद्भयों रैवतकाचलम् ॥ ४१६ ।। तत्राष्टमतपाः स्वामी, ध्यानस्थः प्राप केवलम् ॥ इन्द्राः सर्वे समं देवै - स्तत्रागुः कम्पितासनाः || ४२० || निर्मिते तैश्च समवसरणे शरणे श्रियाम् ॥ उपविश्य चतुर्मूर्तिः, प्रारेमे देशनां प्रभुः ।। ४२१ ।। ज्ञानोत्पत्तिं प्रभोर्ज्ञात्वों द्यानपालाद्वलाच्युतौ ॥ राजीमती दशार्हाया यदवोऽन्येपि भूस्पृशः ॥ ४२२ ॥ तत्र गत्वा जिनं नत्वा, यथास्थानं निविश्य च । शुश्रुवुर्देशनां रम्या - मुलानन्दवार्द्धयः || ४२३ ॥ [ युग्मम् ] श्रुत्वा तां देशनां बुद्धा, राजा अध्य० २२ ॥१७४॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy