SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ उतराध्ययनसूत्रम् ॥१७३॥ 998 व्याख्या - मनः परिणामश्च कृतो निष्क्रमणम्प्रतीति शेषः, देवाश्च चतुनिकाया यथोचितं समवतीर्णाः सर्व्वद्धर्या युक्ता इति शेषः, 'सपर्षदो' निजनिजपरिच्छद परिवृताः, निष्क्रमणमिति प्रस्तावान्निष्क्रमणोत्सवं तस्यारिष्टनेमेः कत्तु म् 'जे' पूतौं ॥ २१ ॥ " सीआरखंति” शिविकाररूनं सुरकृतमुत्तरकुरुसंज्ञं, निष्क्रम्य 'द्वारकातो' द्वारकापुर्याः, रैवतके स्थितो भगवान् ॥ २२ ॥ तत्रापि गिरौ ' उद्यानं ' सहस्राम्रवणसंज्ञं सम्प्राप्तस्तत्र चावतीर्णः, “सीआओति" शिविकातः " साहस्सीए चि" पुरुषाणामितिशेषः परिवृतः । अथ वर्षशतत्रयं गार्हस्थ्ये स्थित्वा निष्क्रामति । तुः पूर्वौ, “चित्ताहिंति" चित्रानचत्रे, अस्य प्रभोः पञ्चस्वपि कल्याणकेषु तस्यैव भावात् ॥ २३ ॥ कथमित्याह - ' सुगन्धगन्धिकान् ' स्वभावत एव सुरभिगन्धीन् त्वरितं 'मृदुककुञ्चितान्' कोमलकुटिलान् स्वयमेव लुञ्चति केशान् पञ्चमुष्टिभिः 'समाहितः' सर्वसावद्ययोमत्यागेन, समाधिमान् ॥ २४ ॥ एवमुपात्तदीचे मनःपर्यायज्ञानं प्राप्ते च जिने वासुदेवश्चशब्दात् बलभद्रसमुद्रविजयादयश्च "संति" 'एनं' नेमिजिनं भणति लुप्तकेशं जितेन्द्रियं इप्सितमनोरथं महोदयावाप्तिरूपं प्राप्नुहि त्वं 'हे दमीश्वर' जितेन्द्रियशिरोमणे | ॥२५॥ " वंदितत्ति" बन्दित्वा स्तुत्वा नत्वा च 'अतिगता': प्रविष्टाः ॥ २६ ॥ २७ ॥ वदा च त्रुटिततत्सङ्गमाशा राजीमती कीशी बभूवेत्याह-- "नासत्ति " 'निर्हासा' हास्यरहिता निरानन्दा च शोकेन 'समवस्तृता' आच्छादिता ॥ २८ ॥ "जाति" यद्यहं तेनाऽरिष्टनेमिना परित्यक्ता तर्हि 'श्रेयो 'ऽतिप्रशस्यं प्रब्रजितु मम यथान्यजन्मन्यपि नेदृशं दुःखं स्यात्, यथा च सत्यः पत्यनुयापिन्यो भवन्तीति वाक्यं सत्याषितं भवतीति सूत्रनवकार्थः ॥ २६ ॥ - रमः प्रभो, रक्तो राजीमतीं कनीम् ॥ फलपुष्पविभूषादि दानैर्नित्यमुपाचरत् । ४०४ ।। अयं हि सोदरस्नेहा - सर्वमेतददाति मे ॥ ध्यायन्तीत्याददेऽशेषं दत्तं तेनोग्रसेनजा ॥ ४०५ ॥ स तु तद्ग्रहणादेव, स्वानुरक्तां विवेद ताम् ॥ कांच कामलिवत्कामी, अध्य० २२ ॥१७३॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy