________________
उत्तराध्य
A RMER
ध्य०२२ ॥१७२॥
%
-
-
सख्योऽप्याख्यन्मा विषीदः, क्षीणा विघ्नास्तवानघे ! ॥ आपातकुटुकोऽप्येष, स्वप्नो ह्यायति सुन्दरः ॥ ४०२ ॥ ध्यायन्ती सा ततो नैमि, यनस्त्रम् । तस्थौ गेहे कथंचन ॥ प्रभुरप्यन्यदा उझे, व्रतमादातुमुद्यतः ॥ ४०३ ॥ अथ यथा प्रभुः प्राबाजीत्तथा सूत्रकूदेव दर्शवति॥१७२॥
मूलम--मणपरिणामो अ कमओ, देवा य जहोइ समोइण्णा ।
सविड्डीइ सपरिसा, निक्खमाणं तस्स काउं जे ॥ २१॥.. देवमणुस्सपरिवुडो, सीआरयण तो समारूढो । निक्खमिश्र बाराओ, रेवययंमि द्विश्रो भयवं ॥ २२ ॥ उज्जाणं संपत्तो, ओइण्णो उत्तिमाओ सीआओं । साहस्सीइ परिखुडो, अभिनिक्खमई उ चित्ताहिं ॥ २३॥ अह सो सुगंधगंधिए, तुरिअं मउअकुचिए । सयमेव लुचई केसे, पंचमुट्ठीहिं समाहिो ॥ २४ ॥ वासुदेवो यण भणइ, लुत्तकेसं जिइंदिन । इच्छिामरणोरहं तुरिअ', पावेसू तं दमीसरा ! ॥ २५ ॥ नाणेणं दंसणे च, चरित्तेण तवेण य । खंतीए मुत्तीए, वडमाणो भवाहि अ॥ २६ ॥ एवं ते रामकेसवा, दसारा य बहुजमा । अरिष्टनेमि वंदित्ता, अइगया बारगाउरिं ॥ २७ ॥ सोऊण रायवरकन्ना, पव्वज्ज सा जिणस्स उ । नीहासा य निरालंदा, सोगे उसमुच्छया ॥ २८ ॥ राईमई विचिंतेइ, धिरत्थु ! मम जीविन । जाहं तेण परिच्चत्ता, सेब पव्वइडं मम ॥ २६ ॥
-
--
-
SESAMARANAMAAMADAMRAGANAG
-