SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१६॥ reve vegvesveses essesVEEVES VEGVEGV अह सारही तो भणइ, एए भद्दा उ पाणिणो । तुम्भंविवाहकज्जमि, मुंजावेउं बहुं जणं ॥१७॥ प्रध्य०२२ सोऊण तस्स सो वयणं, बहुपाणविणासणं । चिंतेइ से महापरणे, साणुक्कोसे जिएहि उ ॥१८॥ ॥१६॥ जदि मज्झ कारणा एए, हम्मति सुबहू जिआ । न मे एतु निस्सेसं, परलोए भविस्सइ ॥१६॥ || सो कुंडलाण जुअलं, सुत्तगं च महायसो । आहरणाणि अ सव्वाणि, सारहिस्स पणामए ॥२०॥ व्याख्या—'अथ' अनन्तरं 'सो' अरिष्टनेमिः 'तत्र' मण्डपासन्ने प्रदेशे 'निर्यन् । अधिकं गच्छन् “दिस्सत्ति" दृष्ट्वा, 'प्रा- || णान्' प्राणिनो मृगादीन् , 'भयगृतान्' भयत्रस्तान , वाटैटिकैः, पञ्जरैश्च 'सबिरुद्धान्' गाढनियंत्रितान् , अत एव सुदुःखितान् ॥१४॥ 'जीवितान्तं ' मरणावसरं सम्प्राप्तान् , 'मांसार्थ' मांसोपचयनिमित्तं भक्षयितव्यानविवेकिभिरिति शेषः, 'पासित्तत्ति' उक्तविशेषणविशिष्टान् हृदि निधाय भगवान् , महती प्रज्ञा ज्ञानत्रयात्मिका यस्य स तथा, सारथिं हस्तिनः प्रवर्तकं हस्तिपकमित्यर्थः, प्रतिपृच्छति ॥१५॥ कस्यार्थाद्धेतोरिमे 'प्राणाः' प्राणिन एते सर्वे, इमे इत्यनेनैव गते एते इति पुनः कथनमतिसम्भ्रमख्यापकं “सन्निरुद्धे अत्ति" सन्निरुद्धाश्वः पूरणे "अच्छहिंति" तिष्ठन्ति ॥ १६ ॥ एवं भगवतोक्त-"भदाउत्ति"'भद्रा एव' कल्याणा एव, न तु शृगालादिकुत्सिताः । तव विवाहकायें गौरवादी भोजयितुं बहुं जनं रुद्धाः सन्तीति शेषः ॥१७ ॥ इत्थं सारथिनोक्त यत्प्रभुश्चक्रे तदाह-बहुपाणेत्यादि-बहूनां All प्राणानां प्राणिनां-विनाशनं वाच्यं यस्य तद्बहुप्राणविनाशनं, 'स' प्रभुः 'सानुक्रोशः' सकरुणः, 'जिएहि उत्ति' जीवेषु, 'तु:' पूत्तौं HI॥ १८॥ यदि मम कारणात-हेतोः "हम्मतित्ति" हनिष्यन्ते सुबहवो जीवाः, न मे एतज्जीवहननं 'निःश्रेयसं ' कल्याणं परलोके भवि
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy