SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ४१६७॥ रदाभाभासुराधरः ।। मद्भ्रातुर्देहि मेमेस्त्वं राजन् ! राजीमतीमिमाम् ।। २६२ ।। इत्थं हरिणा याचितायां राजीमत्यां धन्यंमन्यः प्रमोदभरमेदुर उग्रसेननृपो यदूचे तदाह सूत्रकृत् मूलम् - अहाह जाओ तीसे, वासुदेवं महिड्डि । इहागच्छउ कुमारो, जासे कन्नं दलामहं ॥ ८ ॥ सव्वोसहिहिं राहवित्र्य, कयको अमंगलो । दिव्वजुअलपरिहिओ, भूसरोहिं विभूसि ॥ ६॥ मत्तं च गंधहत्थि, वासुदेवस्स जिगं । आरूढो सोहई अहि, सिरे चूडामणी जहा ॥ १० ॥ श्रह ऊसिएण छत्तेण, चामराहि सोहियो । दसारचक्केण य सो, सव्वत्र परिवारो ॥ ११ ॥ चतुरंगिणी सेखाए, रइए जहक्कमं । तुडिप्राणं सन्निनाएणं, दिव्वेणं गयणंफुसे ॥१२॥ एआरसीए इड्डी, जुत्ती उत्तमाए य। नियगाओ भवरणाओ, निज्जाओ बह्निपुंगवो ॥१३॥ व्याख्या—अथ याञ्श्चानन्तरमाह जनकः 'तस्या' राजीमत्याः “जासेत्ति" सुव्यत्ययाद्येन तस्मै कन्यां ददामि विवाहविधिना उपढौकयाम्यहम् ।। ८ ।। इत्थं तेनोक्ते कृते च द्वयोरपि कुलयोर्वर्द्धापने, आसन्ने च क्रोष्टुक्यादिष्टे विवाहलग्ने यदभूत्तदाह – सर्वोषधयोजयाविजयर्द्धिवृद्धिप्रमुखास्ताभिः “स्नपितोऽभिशिक्तः, कृतकौतुकमङ्गल इत्यत्र ललाटमुशलस्पर्शनादीनि कौतुकानि, मङ्गलानि च दध्यक्षतादीनि । दिव्वेत्यादि-परिहितं दिव्यं युगलमिति देवदूष्ययुगलं येन स तथा, सूत्रे व्यत्ययः प्राकृतवात् ॥ ६ ॥ वासुदेवस्य सम्बधिनं ज्येष्ठ कमतिशयप्रश पट्टहस्तिनमित्यर्थः, आरूढः शोभतेऽधिकं शिरसि यथा चूडामणिः ।। १० । ' उच्छ्रितेन' उपरि धृतेन, दसारेत्या अध्य०२२ ॥१६७॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy