________________
उत्तराध्य- चक्रवाकी विना पश्य, चक्रस्याब्दायते निशा! ॥३४५ ॥ विना योग्यवधूयोग, सकलोपि न शोभते ॥ पश्य श्यामावियुक्तस्य, कान्तिः ।
शाअध्य० यनसूत्रम् का नाम शीतगोः ॥ ३४६॥ पाणौ कृत्य ततः काञ्चि-कन्यां गुणगणाम्बुधे! ॥ श्रीदाशार्ह ! दशार्दादि-यदूनां पूरयेहितम M॥१६६॥ ॥१६६॥ना ॥ ३४७ ॥ 'आजन्मस्वैरिणा षण्ढे-नेव धूर्भवता वधूः ।। निर्वोढुं दुश्शका शंके, नोद्वाहं कुरुषे ततः ! ॥३४८॥ तदप्ययुक्त निर्वोढा,
तामप्यस्मानिवाच्युतः॥ शेषस्याशेषभूधर्त्त-नहि भाराय वल्लरी ! ॥ ३४६ ॥ निर्वाणाप्राप्तिभित्यापि, मा भूर्भोगपरांमुखः । भुक्तभोगा
अपि जिनाः-सिद्धा हि वृषभादयः । ॥ ३५० ॥ दद्याः प्रतिवचो मा वा, धाष्टान्मूकस्य ते परम् ।। नास्मत्तो भविता मोक्षो, विवाहाङ्गीAD कृति विना ! ॥ ३५१ ॥ इति ताभिः प्राच॑मान-मुपेत्याहन्तमादरात् ।। प्रार्थयन्त तमेवार्थ रामकृष्णादयोऽपि, हि ! ॥ ३५२ ॥ बन्धु
भिर्बन्धुरैर्वाक्यैः, स निर्बन्धमितीरितः ।। जिनोऽनुमेने वीवाहं, भावि भावं विभावयन् ! ।। ३५३ ।। तमुदन्तं ततो गत्वा, वैकुण्ठोऽकुण्ठ- 7 सम्मदः ।। समुद्रविजयायाख्य-मुदमुन्मुद्रयन् पराम् ॥ ३५४ ॥ योग्यामस्य कुमारस्य, कन्यां वृणु महामते ! ।। इत्थं समद्रविजयः ॥ प्रोचे तायध्वजं ततः ॥ ३५५ ।। कनी तदाहाँ दाशार्हः, सर्वतोऽन्वेषयंस्ततः॥चिन्ताचान्तोऽन्यदा सत्य-भामयैवमभाष्यत ॥३५६॥
राजीवनयना राजी-मती सद्गुणराजिनी॥ नेमेरास्ति जामिर्मे, जयन्तीजयिनी श्रिया ! ॥ ३५७ ॥ प्रिये ! साधु ममाहा -श्चिन्तामिति वदंस्ततः ॥ उग्रसेननरेन्द्रस्य, वेश्मोपेन्द्रः स्वयं ययौ ॥ ३५८ ॥ हृष्टः प्रेक्ष्य हषीकेश-मभ्युत्थाय स पार्थिवः ॥ दत्वासनमपव्याज, व्याजहार कृताञ्जलिः ।। ३५६ ॥ किमियानयमायासः, कृतोऽद्य स्वामिना स्वयम् ॥ नाहूतः किमहं प्रेष्य-प्रेषणेन स्वकिङ्करः ? ॥ ३६० ॥ इदं गृहमियं लक्ष्मी--रिदं वपुरियं सुता ॥ सर्वं विद्धि स्वसान्नाथ !, येनार्थस्तनिवेद्यताम् ।। ३६१ ।। ऊचे मुकुन्दः कुन्दाभ१ शण्ढेन धूरियाजन्म -स्वैरिणा भवता वधूः इति “घ” पुस्तके ॥ २ कमलनयना। ३ इन्द्रपुत्रीजवनशीला ।