SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१६॥ अध्य०२२ ॥१६४॥ AVEGVESEVVELVESEVEGVEGVEGVEGV Gve 'तुभितरतचनेः सिंह-नादाद्गज इवाऽच्युतः ॥ इति दध्यावयं कम्बु-धातः केन महौजसा ? ॥ ३१२ ॥ सामान्यभूस्पृशां क्षोभः, शंखे ध्माते मयाप्यभूत् ॥ ध्वानेनानेन तु क्षोभो, ममाप्युच्चैः प्रजायते ॥ ३१३ ॥ तद्बजी चक्रवर्ती वा, विष्णुर्वान्यः किमा| गतः १ ।। तत्कि कार्यमदो राज्यं, रक्षणीयं कथं मया ।। ३१४ ।। ध्यायन्नित्यायुधारक्ष-रेत्योदन्तं यथास्थितम् ।। विज्ञप्तो विष्णुरित्यूचे, शङ्कातकाकुलो बलम् ॥ ३१५ ॥ इत्थं विश्वत्रयस्यापि, क्षोभो यत्क्रीडयाप्यभूत् ॥ स नेमिरावयो राज्यं, गृह्णन्केन निषेत्स्यते ? ॥ ३१६ ॥ वभाषे सीरभृद्भात-र्मा शंकिष्ठा वृथाऽन्यथा ॥ अस्यास्मद्भातुरुक्तं हि, स्वरूपं प्राग जिनैरिदम् ।। ३१७ ।। द्वाविंशोऽरिष्ठनेम्पहन , यदुवंशाब्धिचन्द्रमाः ॥ अभुक्तराज्यलक्ष्मीकः, प्रव्रज्यां प्रतिपत्स्यते ! ॥ ३१८ ॥ किश्चार्यमानोपि सदा, समुद्रविजयादिभिः ॥ युवाऽपि नो कनीमेका-मप्युद्वहति यः सुधीः ! ॥३१६ ॥ आददीत स किं राज्य-मिदं नेमिमहाशयः १ ॥ तेनेत्युक्तोऽपि नाशंकां, हरिस्तत्याज तां हृदः॥३२० ॥ उद्याने च गतं नेमि-मन्यदेति जगाद सः ॥ नियुद्धं कुर्वहे भ्रात-रावां शौर्य परीक्षितुम् ॥ ३२१ ॥ ऊचे नेमिनियुद्धं नौ, न युक्तं प्राकृतोचितम् ॥ मिथो बलपरीक्षा तु, बाहुयुद्धेन भाविनी ! ॥ ३२२ ॥ तत्प्रपद्य निर्ज बाहुं, हरिः परिघसोदरम् ।।प्रासारयद्वासवेश्म, भरतार्द्धजयश्रियः ॥३२३॥ तद्दोमदेन सत्रा तं, नमयित्वाऽजनालवत् ।। स्वदोर्दण्डं विभुवज्रदण्डोद्दण्डमदीर्घयत् ॥ ३२४ ॥ तं च न्यञ्चयितु सर्व, स्वसामर्थ्य समर्थयन् ।। विलनः केशवः शाखा-विलनशिशुवद्वभौ॥ ३२५॥राज्यमा दिसते यो हि, स सामर्षे सतीदृशे । नेयचिरं विलम्बेत, दध्याविति तदा हरिः! ।। ३२६ ॥ राज्यापहारचिन्तामि-स्यपहाय गृहं गतः ॥ समुद्रविजयेनैव-मन्यदाऽभाणि माधवः ॥ ३२७ ।। स्वस्त्रस्त्रीमिः समं वीक्ष्य, कुमारान् क्रीडतोऽखिलान् ॥ नेमिं चान्यादृशं १ क्षुब्धो ध्वानाचातः सिंह--इति 'घ' पुस्तके प्रथमपदः ।।
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy