SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य अध्य०२२ ॥१६२॥ यनसूत्रम् ॥१६२॥ ZELETE कालेऽथ साऽवत, राज्ञी विश्वोत्तम सुतम् ॥ दिक्कुमार्योऽभ्येत्य तस्य, सूतिकर्माणि चक्रिरे ॥ २६ ॥ तस्येन्द्रा निखिलाश्चकु-मरौस्नात्रमहोत्सवम् ॥ पार्थिवोऽपि मुदा-चक्रे, पुरे जन्ममहोत्सवम् ॥ २६१॥ स्वप्ने दृष्टो रिष्टनेमि-त्रास्मिन्गर्भमागते ॥ इति तस्यारिष्ट नेमि-रिति नामाऽकरोन्नृपः ।। २६२ ॥ वासवादिष्टधात्रीभि-लाल्यमानो जगत्पतिः॥ समं जगन्मुदा वृद्धिं, दधदष्टाब्दिकोऽभवत् का॥२६३ ।। अथान्यदा यशोमत्या, जीवश्च्युत्वाऽपराजितात् ॥ उग्रसेनधराधीश-धारिण्योस्तनयाऽभवत् ॥ २६४ नाराजीमतीति संज्ञा सा, प्राप्ता वृद्धिमनुक्रमात् ॥ कलाकलापमासाद्य, पुण्यं तारुण्यमासदत् ॥ २६५ ॥ इतश्च मथुरापूर्या, वसुदेवाङ्गजन्मना । विष्णुना निहते कसे, जरासन्धसुतापतौ ॥ २६६ ॥ क्रुद्धागीता जरासन्धात्सङ्गत्य यदवोऽखिलाः ॥ पश्चिमाम्भोनिधेस्तीर, जग्मुर्दैवज्ञशासनात् ॥२६७॥ [युग्मम् ] तत्र श्रीदोऽच्युताराद्धो, नबयोजनविस्तृताम् ॥ द्वादशयोजनायामां, निममे द्वारकापुरीम् ।।२६८।। जात्यस्वर्णमयीं तां च, लङ्काशङ्काविधायिनीम् ॥ रामकृष्णदशार्हाद्या, यदवोऽध्यवसन्समे ॥ २६६ ॥ जरासन्धं प्रतिहरिं, हत्वा रामाच्युती क्रमात् ॥ भरताद्ध साधयिता-ऽभुजातां राज्यमुत्तमम् ॥ ॥ ३०० ॥ भगवान्नेमिनाथोऽपि, तत्र क्रीडन् यथासुखम् ॥ प्राप्तोऽपि पुण्यतारुण्यं, तस्थौ भोगपराङ मुखः ! ।। ३०१ ॥ तस्य च प्रभोः रूपादिस्वरूपं प्ररूपयितुमाह सूत्रकारःमूलम् सो रिटुनेमिनामो उ, लक्खणस्सरसंजुओ । अट्ठसहस्स लक्खणधरो, गोअमो कालगच्छवी ॥ ५ ॥ वजरिसहसंघयणो, समचउरंसो झसोदरो । तस्स राइमई करणं, भज्जं जाएइ केसवो ॥ ६॥ अह सा रायवरकराणा । सुसीला चारुपेहिणी ॥ सव्वलक्खणसंपन्ना, विज्जुसोआमणिप्पहा ॥ ७॥ Veeveeeeeeeeeeve BNNENENDAALENENERNE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy