SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Aaee Mail प्रेषीनिजे पुरे ॥ २७१ ॥ मानाय्य खेचरैस्तन, प्रारदृष्टां धात्रिकां तु ताम् ॥ धात्रीकनीखेचरयुग्, वैताटव भूमभूर्ययौ ।। २७२ ॥ तत्र उचराध्य | शाश्वतचैत्यस्था-प्रणम्याऽऽनर्च सोऽहंतः ॥ स्वपुरे तं च नीत्वोच्चै-रानचे मणिशेखरः ।। २७३ ॥ परेपि खेचरास्तत्र, प्रीता वैरि- अध्य०२२ यनस्त्रम् जयादिना ॥ पत्तीभूय कुमाराय, ददुर्निजनिजाः सुताः ॥ २७४ ॥ यशोमतीमुदुय व, परिणेष्यामि वः सुताः ।। शकुस्तानित्यवक सा ॥॥ ॥१६॥ ॥१६॥ हि, तस्य प्रोग्भवगेहिनी ॥ २७५ ॥ स्वस्वपुत्रीरथादाय, यशोमत्या सहान्यदा ।। मणीशेखरमुख्यास्तं, चम्पा निन्यनभश्चराः ॥ २७६ ॥ स्वपुत्र्या खेचरेन्द्रश्च, सह श्रीषेणनन्दनम् ।। ज्ञात्वाऽऽयान्तं मुदाऽभ्येस्य, जितारिः स्वपुरेऽनयत् ॥ २७७ ॥ यशोमती खेचरीश्च तत्र शक उपायत ॥ श्रीवासुपूज्यचेत्यानां, भक्त्या यात्रां च निममे ॥ २७८ ॥ विसृज्य खेचरांस्तत्र. स्थित्वाकांश्चिहिनांश्च सः॥ पत्नीभिः सह सर्वाभि-हस्तिनापुरमीयिवान् ॥ २७६ ॥ शंखं राज्ये-ऽन्यदा न्यस्या-ऽऽददे श्रीषेणराड व्रतम ॥ ततः सोऽपालयदाज्यं. वजीव प्राज्यवैभवः ।। २८० ।। तत्र श्रीषणराजपिरन्यदा प्राप्तकेवलः। बिहरबागमत्तं च, गत्या शडनपोऽनमत श्रुत्वा च देशनां मोह-पङ्कप्लावनवाहिनीम् ।। मुक्तिकल्पलताबीजं, वैसग्यं प्राप शंखराट् ॥ २८२ ॥ राज्यं प्रदाय पुत्रायः-सत्पाचे प्राव जच सः॥ मतिप्रभेणामात्येन, यशोमत्या च संयुतः ॥ २८३ ॥ क्रमाच्च श्रुतपारीणः, कुर्वाणो दुस्तपं तपः । स्थानर दतिया राजयज्जिननाम सः ॥ २८४ ॥ यशोमतीमंत्रिमुनि-युक्तः शंखमुनीश्वरः ॥ प्रान्ते प्रायं प्रपवागा-द्विमानमपराजितम् ॥ २५॥ हतश्चात्रैव भरते. पुरे शौर्यपुरेऽभवत् ।। ज्येष्ठनाता. दशाहोण, समुद्रविजयो नृपः ।।२८६ ॥ शिवाभिधाऽभक्त्तस्य. राशी विश्व शिवकरा ॥ च्युत्वाऽपराजिताच्छंख-जीवस्वकृषिमागमत् ॥२८७॥ सुखसुमा तदा देवी, महास्वप्मांधतुदेश ॥ वीक्ष्याधिक रिटरन नेमि । A चायत्महीभुजे ॥ २८८ ॥ पृष्टास्तदर्थ राज्ञाऽथ, तज्ज्ञाः प्रावरिदं जगुः ॥ चक्री. वा. धर्मचक्री वा, युस्माकं भविता सुक्तः ॥ २ पणे Geeeeeeeeee
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy