________________
उचराध्य
यनसूत्रम् ॥१६०॥
||
श्रीषेणपुत्रं साऽन्यदा श्रुखा गुणाकरम् ।। पतिर्मे शशंख एवेति अताओषीयशोमती ।। २५४ ॥ ततः (स्थावेऽनुरक्तं ध-मित्युच्चैस मुद नृपः ।। अयाचताऽन्यदा तां च, मणिशेखरखेचरः ।। २५५ ॥ जितारिर्जगौ नैषा, शङ्कादन्यं वुवूषते ॥ ततोऽकनीयः कामासौ, "कनी ते दीयते कथम् ? ।। २५६ ।। सोऽन्यदा तां तवोऽहार्षी सह पाच स्थया मया । असाध्यः जुग्रह वाऽऽग्रहः प्रायो हि रागिणाम् ।। २५७ ॥ मां तु तद्धात्रिक्रामत्र, हित्वा तामनयत्क्वचित् । ततो रोदिमि वीराहं, भविष्यति कथं हि सा १ ।। २५८ ॥ यैर्यं स्वीकुरु तं जित्वा-ऽऽनेष्ये तां कन्यकामहम् । इत्युक्त्वा गहने आम्यन, प्रातः सोऽगाद्विरौ क्वचित् ॥ २५६ ॥ शङ्ख एव विषोटा में, झूठ !! ३६ १ ॥ इति खेचरमाख्यांतीं, सोऽपश्यचत्र तां कनीम् || २६० || लाभ्यामदर्शि शंखोऽपि स्मित्वा स्माहाथ खेचरः || मुमूर्षुः सोऽयमत्रागा-यं वृवूर्षसि रे जड़े ! || २६१ || अमुं त्वदाशया साकं हत्वा नेप्ये यमौकसि ॥ त्वां च प्रसद्योदुधाशु, मुदा सह निजौकसि ॥ २६२ ॥ तदाकर्ण्य तमूचेथ, शंखोप्युत्तिष्ठ पाप रे ! | परनारीरिरंसां ते, हरामि शिरसा समम् ॥ २६३ ॥ खाखि ततोऽकाष्टां, चिरं तौ घातेवञ्चिनौ ॥ ज्ञात्वाथ दुर्जयं शंखं, विद्यास्त्रैः खेचरो न्यहन् || २६४ ॥ तानि न प्राभवंस्तत्र, पुण्याढ्ये वाडवेऽम्बुवत् ।। कुमारोऽथाऽऽच्छिनच्चापं, युद्धश्रान्तान्नभश्वरात् ।। २६५ ।। तद्वाणेनैव शंखेन खेचरः प्रहतोथ सः । मुमूर्च्छ तत्कृतैः शीतो- पचारैश्वाभवत्पटुः ॥ २६६ ॥ भूयो युद्धाय शंखेनो-त्साहितश्च वमब्रवीत् । केनाप्यनिजितो दोष्मन् !, साध्वहं निर्जितस्त्वया ! ।। २६७ ।। वीर्यक्रीतोऽस्मि दासस्ते, मंतुमेनं क्षमस्व मे ॥ शंखो प्युवाच त्वद्भक्त्या - तुष्टोऽस्मि ब्रूहि कामितम् ।। २६८ ।। सोऽवादीनित्य चैत्यानां, नत्यै मेऽनुग्रहाय च ।। एहि पुण्याढ्य ! बैताढ्य, शंखोऽपि तद्मन्यत ।। २६६ ॥ गुणैः समत्रैरुत्कृष्टं तं च प्रेक्ष्य यशोमती ॥ भर्त्ता मया वृतः श्रेष्ठ, इत्यन्तम् मुदे भृशम् ॥ २७० ॥ हाजग्मुः खेचराथ, मणिशेखरसेवकाः । तेषु द्वौ श्रेष्य सेनां स्वां, शंखः
अध्य० २२
॥१६०॥