________________
अध्य०२२ ॥१५॥
तस्योत्सवैः शङ्ख इति, नामधेयं व्यधात्पिता ॥ २३५ ॥ धात्रीभिलाग्यमानोऽथ, वृद्धिमासादयन् क्रमात् ॥ गुरोः कलाः स जग्राह, वाउत्तराध्य
Aढेरप इवाम्बुदः ॥२३६ ।। स्वर्गाद्विमलबोधोऽपि, च्युत्वा श्रीषेणमंत्रिणः ॥ नाम्ना गुणनिधेः पुत्रो, जज्ञे नाम्ना मतिप्रभः ॥२३७॥ यनसूत्रम् ५१५६॥
सोऽभूच्छङ्घकुमारस्य, सपांशुक्रीडितः सखा ॥ मधुस्मराविव वनं, यौवनं तौ सहाऽऽप्नुताम् ॥ ३८ ॥ अथाऽन्यदा जानपदाः, नृपमेत्यैका वमूचिरे ।। देव ! त्वद्देशसीमाद्रा-वति दुर्गोऽस्तिदुर्गमः ।। २३६ ॥ नाम्ना समरकेतुश्च, पल्लीशस्तत्र वर्तते ॥ सोऽस्मान् लुण्टति तस्मा
त्वं, रक्ष रक्ष क्षितीश नः ।। २४० ।। तन्निशम्य स्वयं तत्र, गन्तुमुत्को महीशिता ।। इति शङ्ककुमारण, नत्वा व्यज्ञपि साग्रहम् ।।२४१।। l शिशुनागे पक्षिराज, इवोद्योगः स्वयं प्रभोः । न युक्तस्तत्र पल्लीशे, तन्मामादिश तज्जये ।। २४२ ।। नृपाज्ञया ससैन्येऽथ, शंखे पल्लीमुपा
गते ॥ दुर्ग विहाय पल्लीशः, प्राविशत् क्वापि गहरे ॥ २४३ ॥ सुधीः शंखोऽपि सामन्तं, दुर्गे कंचिदवीविशत् ॥ स्वयं पुनर्निलीयास्थाया निकुञ्ज क्वापि सैन्ययुक् ।। २४४ ॥ छलच्छेकोऽथ पल्लीशो, यावर्ग रुरोध तम् ॥ प्रबलैः स्वरलैस्ताव-त्कुमारस्तमवेष्टयत् ॥ २४५॥
दुर्गप्रविष्टसामन्त-कुमारकटकैरथ ॥ स्थितैरुभयतोऽधानि, भिल्लेशो मध्यगो भृशम् ॥ २४६ ॥ कांदिशीकस्ततः कण्ठे, कुठारमवलम्ब्य | सः।। कुमारं शरणीचक्र, प्राञ्जलिश्चैवमब्रवीत् ॥२४७।। मायाजालस्य संहर्ता, त्वमेव मम धीनिधे ! ॥ तव दासोऽस्मि सर्वस्वं, ममादत्स्व All प्रसीद च ॥ २४८ ।। तेनोपात्तं कुमारोऽथ, दत्वा तत्स्वामिनां धनम् ॥ पल्लीनाथं सहादाय, न्यवर्त्तत पुरं प्रति ॥ २४६ ।। मार्गे निवेश्य Koll शिविरं, स्थितो रात्रौ स भूपभूः ॥ श्रुत्वा रुदितमात्तासि-ययौ शब्दानुसारतः ॥ २५० ।। किंचिद्गतश्च वीक्ष्यार्द्ध-वृद्धां स्त्री रुदतीं पुरः
॥ किं रोदिषीति सोऽपृच्छत्ततः साप्येवमब्रवीत् ॥ २५१ अस्त्यंगदेशे चंपायां. जितारिः पृथिवीपतिः ।। तस्य कीर्तिमतीराइयां, HI जज्ञे पुत्री यशोमती ॥ २५२ ॥ कलाकलापकुशला, सा विभूषितयौवना ॥ सानुरूपमपश्यन्ती, वरं न क्वाप्यरज्यत ।। २५३ ॥ शंख |
eeveeeeeeeeeeeeee
Cerere EN