________________
उत्तराध्ययनसूत्रम् ॥१५६॥
ANELEYALEEVESLEY
ज्जैत्रं, वैदग्ध्यमिव यौवनम् ॥ १२॥ तस्याः पुरोऽतिविज्ञाया, जज्ञे प्राज्ञोऽपि बालिशः ॥ ततोऽरज्यत सा काऽपि, पुरुषे न मनागपि अध्य०२१ ॥१८३ ॥ तां च कस्ते धवोऽभीष्टः ?, इत्यपृच्छन्नपोऽन्यदा ॥ सा जगौ मां जयति यो, वादे भर्ता ममास्तु सः!॥ १८४ ॥ तत्प्र-4 ॥१५६।। पद्य नृपोऽन्येद्यः, स्वयंवरणमण्डपम् ।। चारुमश्चाञ्चितं चित्र-कारिचित्रमचीकरत् ॥ १८५ ॥ तत्र पुत्रवियोगात, हरिणन्दिनृपं विना ।। समं कुमारैरेयुस्त-दृताहूता नृपाः समे ॥ १८६ ॥ अधिमञ्च निषण्णेषु, तेषु दैवात्परिभ्रमन् ॥ समित्रः 'सबुधो मित्र, इवागादपराजितः ॥ १८७ ॥ मा दृष्टपूर्वी नौ ज्ञासी-दिति तौ गुटिकावशात् ।। रूपं निर्माय सामान्य-मगातां तत्र मण्डपे ॥ १८८ ॥ दधाना चारु नेपध्यं, सखीदासीजनावृता ॥ अथ तत्राययौ प्रीति-मती लक्ष्मीरिवापरा ॥ १८६ ॥ अंगुल्या दर्शयन्ती ता-नृपान्नृपसुतांस्तथा ॥ तदेति मालतीसंज्ञा, तद्वयस्या जगाद ताम् ।। १६० ॥ खेचरा भूचराश्चामी, वरीतुत्वामिहाययुः ॥ तदेषां वीक्ष्य दक्षाणां, दाक्ष्यं वृणु समीहितम् ॥१६१।। तयेत्युक्ता नृपे यत्र, यत्र प्रायुक्त सा दृशौ । तयोक्त इव कामोपि, तत्र तत्राशुगान्निजान् ॥१६२॥ स्वरेण मधुरेणाथ, पूर्वपर्त चकार सा ॥ वाग्देवी किमसौ साक्षा-दिति दध्यौ जनस्तदा ? ॥ १६३ ॥ तस्याः प्रतिवचो दातु, प्रभुष्णः कोऽपि नाभवत् ॥ विलक्षाः || 'किन्तु सर्वेऽपि, भुवमेव व्यलोकयन् ॥ १६४ ॥ रूपेणैव मनोऽस्माकं, जहारासौ विना तु तत् ।। क्व शक्तिरुत्तरं दातु-मिति चाहुमुहुमिथः ॥१६५॥ जितशत्रुस्ततो दध्यौ, सर्वेऽमी सङ्गता नृपाः ।। योग्यो न चैषु मत्पुत्र्याः, कोऽपि तत्क भविष्यति ? ॥ १६६ ॥ ध्यायन्तमिति तं प्रोचे, भावज्ञः कोऽपि धीसखः । विपादेन कृतं नाथ !, बहुरत्ना हि भूरियम् ॥ १७॥ राजा राजाङ्गजोऽन्यो वा, वादे यो निजयेदिमाम् । स एव भर्ता स्यादस्या, इतीहोद्घोष्यतां विभो ! ॥१९८॥ ओमित्युक्त्वा नृपोऽप्युच्चै-स्तत्तथैवोदघोषयत् ॥ श्रा
१ बुधेन युक्तः सूर्य इव ।। २ भाशुगान् बाणान् ॥
GEEEEEEEEEVEEveeeevee
FANOR