SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अध्य०२२ ॥१५॥ उत्तराध्ययनसूत्रम् ॥१५॥ AAAAAAAAAAAAY | कर्ण्य, प्रोच्चैः कलकलारवम् ।। किमेतदिति सम्भ्रान्तो-ऽपृच्छन्मित्रं नृपाङ्गजः ।। १६५ ॥ सोऽपीत्यूचे जनाज्ज्ञात्वा, सुप्रभोत्रास्ति भूप्रभुः ॥ स च प्रविश्य केनापि, शस्त्र्याध्याति छलान्विषा ।। १६६ ॥राज्ञोस्य राज्ययोग्यश्च, सुतादिन हि विद्यते ॥ तेनातिव्याकुलैलोक-स्तुमुलोऽसौ विधीयते ? ॥ १६७ ॥ तच्छु त्वारातिनाघाति, केनाप्ययमिति ब्रुवन् ॥ व्यषीदद् भूपभूः सन्तो, ह्यन्यदुःखेन दुःखिनः ॥ १६८ ॥ अथोपायैरप्यजाते, स्वास्थ्ये भूपस्य धीसखान् ॥ ऊचे गाणिक्यमाणिक्य-मिति कामलता रहः ॥ ॥१६६ ॥ | वैदेशिकः पुमान्कोऽपि, समित्रोत्रास्ति सद्गुणः ।। सम्पद्यमानसर्वार्थः, सदोपायं विनापि हि ! ।। १७० ॥ तत्पावें भेषजं किश्चि-द्भावि श्रुत्वेति तद्गिरम् ।। उपभूपं कुमारं तं, मंत्रिणो निन्युरादरात् ।। १७१ ॥ कृपालुः सोऽपि सख्युस्ते, गृहीत्वा मणिमूलिके ।। मणीनीरेण घृष्ट्वा त-त्प्रहारे मूलिकां न्यधात् ॥ १७२ ॥ ततः सज्जतनू राजा, राजाङ्गजमिदं जगौ ॥ कूतोऽकारणबन्धुस्त्व-मत्रागाः ? सकृतैर्मम ! ॥१७३ ॥ तन्मित्रेणाथ तवृत्ते, प्रोक्त भूयोऽभ्यधान्नृपः ।। मन्मित्रस्य सुतोऽसि त्वं, दिष्टया स्वगहमागमः ।। १७४ ॥ इत्युक्त्वा स्वसुनां रम्भा-भिधां तस्मै ददौ नृपः । तत्र स्थित्वा चिरं प्राग्व-समित्रो निर्जगाम सः ॥ १७५ ॥ सोऽथ कुण्डपुरोधाने, गतः स्वएर्णाम्बुजस्थितम् ।। वीक्ष्य केवलिनं भक्त्या, नत्वा शुश्राव देशनाम् ।। १७६ ।। भगवन्नस्मि भव्योह-मभव्यो वेति शंस मे ॥ अथापराजितेनेति, पृष्टः प्रोवाच केवली ॥ १७७ ॥ भव्योऽसि जंबूद्वीपस्य, भरते पंचमे भवे ॥ भावी द्वाविंशो जिनस्त्वं, सखाऽसौ तु गणी तव ॥ १७८ ॥ तदाकर्ण्य सहर्षों तौ, भेजतुस्तं मुनि चिरम् ॥ मुनौ तु विहृते ग्रामा-दिषु चैत्यानि नेमतुः ॥१७६ ॥ इतश्च श्रीजनानन्दे,जनानंदकरे पुरे ॥ जितशत्रुरभूर्भूपः, तस्य राज्ञी तु धारिणी ॥१८० ॥ दिवो रत्नवतीजीवश्च्युत्वा तत्कुक्षिo माययौ ॥ काले चामृत सा प्रीति-मतीसंज्ञां सुतां शुभाम् ॥ १८१॥ क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः ॥ आससाद जग VEEEEEEEEEEEEEEEEEEEEEE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy