________________
उत्तराध्य
अध्य०२२ ॥१५४॥
ना, गोचरत्वमियाय च ॥ १४७ ॥ गवेषयन्तौ तां तत्रा-ऽगातां तत्पितरौ तदा ॥ यथावृत्तमथावादी-त्पृच्छन्तो मन्त्रिमूस्तयोः ॥१४८॥ यनसूत्रम का ततस्तौ मुदितौ भूप-सुवेऽदत्तां निजाङ्गजाम् ।। अभयं सूरकान्ताया-ऽर्पयतां तद्राि पुनः ॥ १४६ ॥ ते मणीमुलिके वेषान्तरदा ॥१५॥EII गुटिकास्तथा ॥ कुमारे निःस्पृहे सूर-कान्तो मंत्रिभुवे ददौ ॥ १५० ॥ गते मयि निजं स्थान-मानेयाऽसौ स्वनन्दना ॥ IPL इत्युक्त्वाऽमृतसेनाय, भूपभूः पुरतोऽचलत् ॥ १५१ ॥ तं कुमारं स्मरन्तस्ते, स्वस्थानं खेचरा ययुः ॥ कुमारोऽपि पुरो गच्छन्न
ट्रव्यां तृषितोऽभवत् ॥ १५२ ॥ निवेश्य तं च चूतोधो-ऽमात्यभूरम्भसे गतः-प्रत्यायातस्तदादाय, तत्र मित्रं न दृष्टवान् ।।१५३।। सोऽथ शोकाकुलो मित्र-मन्वेष्टुं सर्वतो भ्रमन् ॥ मूच्छितो न्यपतलब्ध-संज्ञस्तु व्यलपभृशम् ॥ १५४ ॥ कथञ्चिद्वैर्यमाधाय,
तं द्रष्टुं पर्यटन्पुनः॥ प्राप्तो नन्दिपुरोद्याने, सोऽतिष्ठयावदुन्मनाः ॥ १५५ ॥ तावदागत्य तं विद्या-धरी द्वावेवमचतुः ॥1॥ का विद्याधरेन्द्रो भुवन-भानुनामास्ति विश्रुतः ॥ १५६ ॥ तस्य च स्तः कमलिनी-कुमुदिन्याबुभे सुते ॥ भर्ता तयोश्च ।। # कथितो, ज्ञानिना भवतः सखा ॥१५७ ॥ स्वामिनाथ तमानेतु, प्रहितौ तत्र कानने ॥ आवां युवामपश्याव, त्वं चागाः पाथसे तदा all १५८ ॥ हृत्वाऽऽवां तव मित्रं चा-ऽनयाव स्वामिनोऽन्तिके ।। तं चाभ्युत्थाय भुवन-भानुरासयदासने ॥ १५६ ।। उद्वोढुं | स्वसुते सोऽथ, प्रोक्तो भुवनभानुना ॥ दधौ तूष्णीकतामेव, खद्वियोगव्यथाकुलः ॥ १६० ॥ त्वामानेतुं ततः प्रोक्तौ, प्रभुणाऽऽवामि
हागतौ ॥ दिष्टयाऽपश्याव पश्यन्ती, नष्टस्वमिव सर्वतः ! ॥ १६१ ।। महाभाग ! तदेहि त्वं, सद्योऽस्मत्स्वामिनोऽन्तिके ।। विधाय कीडया A सौधं, भूमिष्ठे तस्थुषो वने ॥ १६२ ॥ तदाकर्ण्य समं ताभ्यां, तुष्टोऽगासव मंत्रिभूः॥ कुमारोऽपि कुमायौं ते. पर्यणैषीत्ततो | ॥१६३ ॥ ततस्तो निर्गती प्राग्व-गतौ श्रीमन्दिरे पुरे । सूरकान्तार्पितमणी-पूर्णेच्छौ तस्थतुः सुखम् ॥ १६४ ॥ पुरे तत्रान्यदा
SENANNONDAVCEV VENNE