SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ मध्य०२२ उत्तराध्ययनसूत्रम् ॥१५२॥ ॥१५२॥ NEEDEEEEEEEEEEV वावां, पित्राज्ञावशयोन चेत ॥ कथं स्यादावयो रम्यं, देशान्तरविलोकनम् ! ॥ ११३ ।। पितृभ्यामावयोः सेहे, विरहः साम्प्रतं ततः ॥न यास्यावो गहं किन्तु, द्रक्ष्यावः कौतुकं भुवः ! ॥११४ ॥ एवमस्त्विति तं याव-प्रत्यूचे सचिवात्मजः ॥ पाहि पाहीतिगिस्ताव-तत्रागा- कोऽपि पूरुषः ॥११५॥ मा भैषीरिति तं भीतं, कुमारो यावदब्रवीत् ॥ कृपाणपाणयस्ताव-दागुस्तत्रोद्भटा भटाः ॥ ११६ ॥ मुषितास्मत्पुरम,, हनिष्यामो वयं ध्र वम् ॥ रे पान्थौ ! तद्युबा यात-मिति ते प्रोचिरे च तो ॥ ११७ ॥ शक्रोऽपि मां श्रितं हन्तुं न शक्तः के पुनः परे ? ॥ इत्युक्तेऽथ कुमारेणा-ऽधावस्ते हन्तुमुच्चकैः ।। ११८ ॥ आकृष्टासिः कुमारस्तान्मृगान् सिंह इव न्यहन् । ततो नंष्टवा तदचस्ते. स्वविभोः कोशलेशितः ॥ ११६ ।। सैन्यं प्रैपीन्नपोऽजैषी-कुमारस्तदपि द्रुतम् ॥ कृपीटयोनेः स्फुरतः, पुरः को हि तृणोत्करः १ ॥१२० । आगात्ततः स्वयं भूप-श्चतुरङ्गचमूवृतः ।। दत्वाथ सुहृदो दस्यु', सज्जोऽभूद्भपभूयुधे ॥ १२१ ।। उत्प्लुत्य दत्तद-12 न्तांघिः, कञ्चिदारुह्य दन्तिनम् ।। हत्वा धोरणमारेभे, स रणं वारणं गतः! ।। १२२ ।। राज्ञेऽमात्योऽथ कोप्यूचे, दृष्टपूव्यु पलक्ष्य तम् ॥ ततः सैन्यान्नपो जन्या-निषीध्येति जगाद तम् ।। १२३ । वत्स ! पुत्रोसि सख्युमें, हरिणन्दिक्षमाभुजः ।। विक्रमेणामुना वीर !, न पिता होपितस्त्वया ! ।। १२४ ॥ दिष्ट्याऽतिथिस्त्वमायासी-दिष्ट्या दृष्टोऽसि शिष्ट हे ! ।। उक्त्वेति तं नपः स्वेभ-मारोप्य परिषस्वजे | ॥१२५ ॥ मंत्रिपुत्रान्वितं तं च, नीत्वा निजगहं नपः ।। मुदा व्यवाहयत्पुत्र्या, स्वया कनकमालया ॥ १२६ ॥ तत्र स्थित्वा दिनान्का| श्चि-न्मित्रयुक्तोऽपराजितः ।। विघ्नो मा भूत्प्रयाणस्ये-त्यनुक्त्वा निरगानिशि ॥ १२७ ।। गच्छंश्च विपिने हा ! हा !, निव्वीरोवीति रोदनम् ।। आकर्ण्य करुणं वीर-स्तं शब्दमनु सोऽगमत् ।। १२८ ।। अग्रे चैकां ज्वलज्ज्वाला-जिह्वोपान्ते स्थितां स्त्रियम् ।। नरं चैक समाकृष्ट करवालं ददर्श सः ॥ १२६ ॥ योऽत्र वीरः स मामस्मा-स्पातु विद्याधराधमात् ।। इति भूयस्तदाक्रन्दत् , श्येनात्ता वर्तिकेव सा CAVEEEEEEEEEEEEEE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy