SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ यनसूत्रम् अध्य०२२ ॥१५॥ मोऽपि, तत्रैव विदधे पदम् ॥ ६४ ॥ लज्जांशुकमपाकृत्य, सार्थ कामग्रहाकुला ॥ भावमाविधकार स्वं, चेष्टितैर्विविधैर्दुतम् ॥६५॥ त क उत्तराध्य च कामातुरां वीक्ष्या-ऽनङ्गसिंहो व्यचिन्तयत् ॥ ममासिमिव जह्व ऽसौ, मनोऽप्यस्या महामनाः! ॥ १६ ॥ ददे तदेनामत्रैव, कालक्षेपेण | किं मुधा ? ॥ धर्मस्थानेऽथवा कार्यमिदं नार्हति धीमताम् ! ॥ ३७॥ध्यात्वेति स्वगृहं सोऽगा-द्विसृज्याथ सुहृत्सुरम् ।। पित्रा समं चित्र५१५१॥ || गति-रपि स्वसदनं ययौ ॥८॥ अनंगोऽथ सुतां दातु, प्रेषीन्मंत्रिणमात्मनः ॥ सोऽपि गत्वा प्रणम्यैव-मब्रवीत्सूरचक्रिणम् ॥६६॥ अयं चित्रगती रत्न-वती चेयं गुणांधिकौ ॥ स्वर्णरत्ने इव स्वामिन् !, मिथो योगाद्विराजताम् ॥१०० ॥ प्रपद्य तन्मुदा सूरस्तां सु तेनोदवाहयत् ।। सोऽपि भेजे यथाकालं, धर्मसौख्ये तया समम् ॥ १०१ ॥ राज्यं चित्रगतेदत्वा-ऽन्यदा सूरमहीपतिः ॥ आदाय सKाद्रोर्दीक्षां, क्रमात्प्राप परं पदम् ॥ १०२ ॥ ततश्चित्रगतिश्चित्र-कारिविद्यावलोर्जितः ॥ चिरं खेचरचक्रित्व-मन्वभूचण्डशासनः ॥१.३॥। स्वसामन्तसुतौ राज्य-कृते युवा मृतिं गतौ ॥ विक्ष्याऽन्यदा चित्रगतिः, प्राप वैराग्यमुत्तमम् ।। १०४ ॥ ततो निधाय तनयं, राज्ये | चित्रगतिनृपः ॥ पर्यबाजीदमचरा-चार्यपार्श्वे प्रियायुतः॥१०५॥ चिरं विहृत्य प्रान्ते चा-ऽनशनेन विपद्य सः॥ रत्नवत्या | समं तुर्यकल्पे देवत्वमासदत् ।। १०६ ॥ अथापरविदेहेषु, विजये पद्मसंज्ञके ॥ पुरे सिंहपुरे नाम्ना, हरिणन्दी नृपोऽभवत् I॥ १०७॥ तस्य सान्वर्थनामासीद्राज्ञी तु प्रियदर्शना । च्युत्वा चित्रगतेर्जीव-स्तत्कुक्षाववतीर्णवान् ।। १०८ ॥ काले चामृत सा. पुत्र, | रत्नमाकरभूरिख ।। तस्याऽपराजित इति, नामधेयं व्यधान्नृपः ।। १०६ ।। क्रमेण कलयन् वृद्धि-मादाय सकलाः कलाः ॥ स पाप पुन | ण्यं तारुण्यं, पूर्णत्वमिव चन्द्रमाः ।। ११० ॥ सपांशुक्रीडितस्तस्य, वयस्यः सचिवाङ्गजः ॥ जज्ञे विमलबोधाख्यो, द्वितीयमिव तन्मनः ।। १११ ।। कुमारांवन्यदा वाजि-हृतौ तौ प्रापतुर्वनम् । तदाऽऽपराजितो मित्रं, मंत्रिपुत्रमदोऽवदत् ।। ११२ ॥ दिष्टयाऽश्वाभ्यां हृता VetaleeveeYEGE-EuVEeeeeeeeve
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy