SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१५॥ ॥१०॥ AAAAAAPASTARATHI क्षणाच तिमिरे क्षीणे, नृसिंहोऽनङ्गसिंहराट् ॥ पश्यन्नापश्यत्कृपाणं, पाणौ तं च रिपुं पुरः ॥ ७६ ॥ क्षणं व्यषीदत्स्मृत्वा त-ज्ज्ञानिवाक्यं तुतोष च ॥ ज्ञेयः शाश्वतचैत्येऽसौ, ध्यायश्चेति गृहं ययौ ॥ ७७ ॥ सुमित्रायाखण्डशीलां, जामि चित्रगतिर्ददौ ॥ भगिनीहर- णोत्पन्न-दुःखात्स तु विरक्तवान् ॥ ७८ ॥ राज्ये न्यस्य ततः पुत्रं, समीपे सुयशोमुनेः ॥ सुमित्रः प्राबजच्चित्र-गतिस्तु स्वपुरेऽव्रजत् ॥७६ ।। नवपूर्वी किश्चिदूना-मधित्यानुज्ञया गुरोः ॥ विहरन्नेकदैकाकी, सुमित्रो मगधेष्वगात् ।। ८०॥ तत्र ग्रामावहिः क्वापि, कायोत्सर्गेण तं स्थितम् । भ्रमंस्तत्रागतोऽपश्य-त्पद्माह्वस्तद्विमातृजः॥१॥ आकर्ण वाणमाकृष्य, मुनि हृदि जघान सः ॥ मुनिस्तु तस्मै | नाकुप्य-दिति चान्तरचिन्तयत् ! ॥२॥ दोषो ममैव यन्नाह-मस्मै राज्यमदां तदा ॥ तदेष क्षमयाम्येन-मन्यांश्चासुमतोऽखिलान् ॥३॥ ध्यायन्नितिसुमित्रर्षि-विहितानशनः सुधीः ॥ विपद्य वासवसमो, ब्रह्मलोके सुरोऽभवत् ॥ ८४ ॥ पद्मस्तु निशि तत्रैवा-ऽहिदष्टोऽगात्त- | मस्तमाम् ! ॥ सुमित्रं च मृतं ज्ञात्वा, व्यषीदत्सूरसूभृशम् ॥ ८५ ॥ यात्रामहोत्सवे सिद्धा-यतने सोऽन्यदा ययौ ॥ परेऽपि मिमिलुस्तत्र, भूयांसः खेचराधिपाः ॥८६॥ रत्नवत्या समं तत्रा-ऽनङ्गसिंहोऽप्युपागमत् ॥ तत्र चित्रगतिभक्त्या, जिनानभ्यर्च्य तुष्ट वे ॥८७ ॥ मित्रं द्रष्टुं सुमित्रोऽपि, सुरस्तत्रागतस्तदा ॥ चित्रां चित्रगतेमूनि, पुष्पवृष्टिं व्यधान्मुदा ॥ ८८ ॥ विवेदानङ्गसिंहोऽपि, तमेव दुहितुः पतिम् ॥ प्रत्यक्षीभृय देवोऽपि, किं मा वेत्सीत्युवाच तम् ॥ ८६ ॥ देवो महर्द्धिस्त्वमिति, प्रोक्त सूरभुवा सुरः । प्रत्यभिज्ञाकृते पूर्व-भवरूपमदर्शयत् ॥ १०॥ ततो मुदा चित्रगति-रित्युचे परिरभ्य तम् ॥ महाभाग ! मया धर्मो, लेभेऽसौ त्वत्प्रसादतः ॥११॥ देवोऽवादीदियं लक्ष्मी-स्तदा मे जीवितार्पणात् ॥ त्वयाऽदायि न चेत्तत्र, मृत्यौ देवगतिः क्व मे ? ।। ६२ ।। उपकारमिति प्राच्यं, वदन्ती विक्ष्य तौ मिथः ॥ सूरचक्रीप्रभृतयः, सर्वेऽमोदन्त खेचराः ।। ६३ ॥ चित्रो नेत्रावना रत्न-वत्याश्चित्तेऽविशत्तदा ॥ तत्स्पर्धयेव का EEVEGVEVEYcererererererere
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy