________________
अध्य०२१ ॥१४॥
प्टवा क्वाऽगमद्विभो ! ॥ ५७ ॥ मुनिर्जगौ गताऽरण्ये, सा चौरेह तभूषणा । पल्लीशायापिता सोऽपि, तामदाद्वणिजां धनैः ॥ ५ ॥ उत्तराध्य
| ततोऽपि नष्टा साऽटव्यां, दग्धा दावाग्निना मृता ।। प्रथमं नरकं प्राप, पापानां क्व नु सद्गतिः! ॥ ५६ ॥ ततस्तु निर्गता प्राप्या-ऽन्त्ययनसूत्रम्
|जजायात्वमन्यदा ॥ हता सपल्या कलहे, तृतीयां गामिनी भुवम् ॥ ६० ॥ ततस्तूद्धृत्य सा तीय-गतौ दुःखानि लप्स्यते ॥ तदाकर्ण्य ॥१४॥
विरक्तात्मा, प्रोवाचेति गुरून्नृपः ।। ६१ ॥ यत्कृतेदस्तया चक्रे, सोऽस्थादत्रैव तत्सुतः ।। जगाम नरकं सा तु, तत्संसारं धिगीदृशम् ॥१२॥ इत्युदीर्य सुमित्राय, दत्त्वा राज्यं स पार्थिवः॥ तस्य केवलिनः पार्थे, दीक्षां जग्राह साग्रहम् ॥ ६३ ॥ समित्रोऽपि समित्रोऽगा-पुरे | पद्माय चार्पयत ॥ ग्रामान्कत्यपि स त्वेको, निर्गत्य क्वाप्यगात्कुधीः॥ ६४ ॥ सुमित्रमन्यदापृच्छय, स्वपुरं सूरसर्ययो । धर्मकार्य च | नो मित्र-मिव स व्यस्मरत्क्वचित् ॥ ६५ ॥ अथ रत्नवतीभ्राता, कमलोऽनङ्गसिंहसूः ॥ सुमित्रभगिनी जहू ,कलिङ्गाधिपतेः प्रियाम् ॥ ६६ ॥ तच्छ त्वा व्याकुलं ज्ञात्वा, सुमित्रं खेचराननात् ॥ ऊचे चित्रगतिर्जामि-मानेष्येऽन्विष्य सत्वरम् ॥ ६७ ॥ विद्यया | तां हृतां ज्ञात्वा, कमलेन बलान्वितः ॥ ययौ चित्रगतिस्तूणं, नगरे शिवमन्दिरे ॥ ६८ ॥ कमलेन समं तत्र, व्यग्रहीन्न्यग्रहीच तम् ।। तच्च ज्ञात्वाऽनङ्गसिंहः, क्रुधाऽधावत सिंहवत् ! ।। ६६ ।। ततस्तयोरभूयुद्धं, दारुणेभ्योऽपि दारुणम् ॥ चित्रं च दुर्जयं ज्ञात्वाऽनङ्गस्तं खड्गमस्मरत् ।। ७० ॥ ज्वालामालाकुलं देव-दत्तं शत्रुमदापहम् ॥ तत्खड्गरत्नं तत्पाणा-वापपात ततोद्रुतम् ॥ ७१ ॥ अनङ्गोऽथ जगौ मूर्ख !, किं मुमूर्षसि याहि रे ! ।। नो चेदेकोऽपि पञ्चत्वं, गन्ता त्वमसिनाऽमुना ॥ ७२ ॥ ऊचे चित्रगतिर्लोह-खण्डेनानेन यो
मदः । स ते स्वबलहीनत्व-मेव सूचयति स्फुटम् ! ॥ ७३ ।। इत्युक्त्वा विद्यया चक्रे, तमस्कायोपमं तमः ॥ पाणिस्थमपि नापश्य-कोIASपि तल्लुप्तलोचनः ॥ ७४ ॥ तमसिं तमसि व्याप्ते, सद्य आच्छिद्य तत्करात् ॥ सुमित्रजामि चादाय, ययौ चित्रगतिस्ततः ॥७॥
geeeeeeeeeeeee
avecvV GVEEVES VERVEEVEEVE