SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥१४६॥ काऽभवत् ।। तयोश्चाभूत्सुतश्च त - स्वप्नाख्यातो धनाभिधः ॥ २ ॥ कलाकलापमासाद्य स प्राप्तो यौवनं क्रमात् ॥ रूपेणाप्रतिरूपेण, विजिग्ये निर्जरानपि ॥ ३ ॥ सिंहस्य राज्ञः कुसुम - पुराधीशस्य नन्दनाम् ॥ रूपाधरीकृतरतिं, रतिदां दर्शनादपि ॥ ४ ॥ पट्टालिखिततद्रूपं, वीक्ष्यात्यन्तानुरागिणीम् ॥ धनः कनीं धनवती - मुपयेमेऽन्यदा मुदा ॥ ५॥ [ युग्मम् ] श्रिया विष्णुरिव प्रेम्णा, रममाणस्तया समम् ॥ ग्रीष्ममध्यन्दिनेन्येद्युर्वनोद्देशं जगाम सः ।। ६ ।। तत्र चैकं तृषा शुष्य-द्रसनाधरतालुकम् || धर्मश्रमातिरेकेण मूर्छितं पतितं चितौ ॥७॥ तपःकृशाङ्गमकृशं, गुणैः शान्तरसोदधिम् ॥ मुनिं ददृशतुर्मार्ग - श्रष्ट' धनवतीधनौ ॥ ८ ॥ [ युग्मम् ] ततस्तौ दम्पती साधु, तमुपेत्य ससम्भ्रमौ ॥ शीतलैरुपचारैर्द्राग्, व्यधत्तां प्राप्तचेतनम् ॥ ६ ॥ तं च स्वास्थ्यं गतं नत्वा, धनो विनयवामनः ।। भदन्तानामवस्थासौ, कुतोऽभूदिति पृष्टवान् १ ॥ १० ॥ वाचंयमोऽप्युवाचैवं, मुनिचन्द्राभिधो ह्यहम् || गुरुगच्छेन संयुक्तो, विहतु मचलं पुरा ॥ ११ ॥ सार्थाभ्रष्टोऽन्यदाटव्यां, मोहाद्भ्राम्यन्नितस्ततः । श्रान्तः क्षुधातृषाक्रान्तो ऽत्रायातो मूर्छयाऽपतम् ॥ १२ ॥ चेतनां च पुनः प्राप- सुपचारैर्भवत्कृतैः ॥ धर्मलाभोऽस्तु वस्तेन, धर्मसाहाय्यदायिनाम् ॥ १३ ॥ किश्चार्चामन्तरा चैत्य--मिवार्हद्धर्ममन्तरा ॥ श्लाघ्यं न स्यान्नृजन्मेति, प्रयत्यं तत्र धीधनैः ॥ १४ ॥ इत्युदीर्य तयोर्योगं, सम्यक्त्वाणुव्रतादिकम् ॥ श्राद्धधर्मं जिन प्रोक्तं मुनिचन्द्रमुनिर्जगौ ॥ १५ ॥ ततस्तौ प्रत्यपद्येतां गृहीधर्मं तदन्तिके ।। प्रत्यलम्भयतां तञ्च गृहे नीत्वाऽशनादिना ॥ १६ ॥ ताभ्यां च धर्मशिक्षायै, रक्षितः स महामुनिः ॥ तत्र स्थित्वा कियत्कालं, व्यहार्षीत्तदनुज्ञया ॥ १७ ॥ तौ तु जायापति शुद्धं, श्राद्धधर्मं ततः परम् । पर्यपालयतां स्नेह - मिवान्योन्यमखण्डितम् ।। १८ ।। प्रदत्तमन्यदा पित्रा, धनो राज्यमपालयत् ॥ वसुन्धर मुनिस्तत्रान्यदा च समवासरत् ॥ १६ ॥ तं च ज्ञात्वागतं गत्वा, धनवत्या समं धनः ।। प्रणम्य भवपाथोधि-वावं शुश्राव देशनाम् ॥ २० ॥ विरक्तः स ततो राज्ये, न्यस्य पुत्रं प्रियान्वितः ॥ अध्य०२२ ॥१४६॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy