SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१४॥ ॥अथ छाविंगमध्यपनम् ॥ अध्य० २२ ॥११॥ ॥ॐ॥ उक्तमेकविंशमध्ययनमथ स्थनेमीयाख्यं द्वाविंशमारभ्यते; अस्प चायं सम्बन्धोऽनन्तराध्ययने विविक्तचर्योक्ता, सा चशृतिमा || सुकरेति कथश्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिनधृतिराधेयेत्येवं सम्बन्धस्यास्येदमादौ सूत्रम्मूलम्-सोरीअपुरम्मि नयरे श्रासि राया महडिए । वाँदेवित्ति नामेणं, रायलक्खणसंजुए ॥१॥ .. तस्स भन्जा दुवे आसि, रोहिणी देवई तहा । तासिं दोणहषि दो पुत्ता, इट्ठा रामकेसवा ॥२॥ . IN सोरिअपुरम्मि नगरे, आसि राया,महिडिए । समुद्दविजए नाम, रायलकखणसंजुए ॥ ३॥ तस्स भज्जा सिवा नाम, तीसे पुत्ते महायसे । भयवं अरिष्टुनेमिति, लोगनाहे दमीसरे ॥४॥ व्याख्या-राजलक्षणानि चक्रस्वस्तिकांकुशादीनि शौर्योदार्यादीनि ना, तैः संयुतो राजलक्षणसंयुक्तः ॥१॥ “दुवे आसित्ति अभूतां "त इह च पूर्वोत्खन्नत्वेन श्रीनेमिविवाहादापयोपिस्वेन च रामकेशनयोः पूर्वमभिधानम् ॥२॥ इह पुनः शौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्मानार्थम् ॥ ३॥"दमीबारेति दमिनायीबसे दमीश्वस, कीमार एवं मारविजयादिति सूत्रचतुष्कार्थः । शेषं प्रतीतमेक्सप्रेऽपि ज्ञेयम् ॥ ४ ॥ अन्न प्रसङ्गामा श्रीमतीश्वरवरितं विशिष्यते, तथा हिमष भरतक्षेत्रे, पुखचलपुरेऽभवत् ॥ निस्सीमविक्रमधना, श्रीयो नृपः ॥ १॥ सधर्ममारिली तस्क, धारिणीशि A RDA
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy