________________
उत्तराध्य-
अध्य०२१ ॥१४४॥
यनसूत्रम् ॥१४४||
सुते' जगति प्रकाशते सूर्य इगन्तरिवेः इति त्रयोदयावार्थः ॥ २३॥सांतारपूर्व वस्त्र फरा--
मूलम-दुविहं खवेऊण य पुगणपानं, मिले सम्वोबियमुक्के।
- तरिसा समुद्दौं महाभवोहं, समुहमालो अपुणावपत्ति ब्रेमि ॥ २४ ॥ व्याख्या-'द्विविधं घाविभवोपखाहिमेदेन द्विमेदं 'पुण्यपापं शुभाशुभप्रकृतिरूपमास्कर्ष लिप्त्या, 'निरङ्गतः' प्रस्तावासंयम प्रति निश्चलः शैलेश्यवस्था प्राप्त इत्यर्थः, सर्वतो बाह्यादाभ्यन्तराच्चाभिस्वभाहेबोर्विप्रमुकः, तीर्खा समुद्रमिव 'महाभवोघ' देवादिजन्मसन्तानं, समुद्रपालोऽपुनरागमा गतिं मुक्तिं गत इति सूत्रार्थः ॥ २४ ॥ इति ब्रवीमीति प्रारबत् ॥२१॥
Fertiserderivertsextleravertertserifertextsixitserisexivervisoeraseise ते इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिभुजिष्योपाध्याय . श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकविंशमध्ययनं सम्पूर्णम् ॥ २१ ॥ Servic e skuraharsociasaraisaxihirvecitierialikiraits