SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ अध्य०२१ n यनसूत्रम् VEGVEGEE परमट्ठपएहिं चिटुई, छिन्नसोए अममे अकिंचणे ॥ २१ ॥ उत्तराध्य___ व्याख्या-अरतिरती संयमासंयमविषये सहते ताभ्यां न बाधते इत्यरतिरतिसहः, प्रहीणः संस्तवः पूर्वपश्चात्परिचयरूपो यस्य सः तथा, K ५१४३॥ विरत आत्महित इति स्पष्टं, प्रधानः संयमो मुक्तिहेतुत्वात्स यस्यास्त्यसौ प्रधानवान् , परमार्थो-मोक्षस्तस्य पदानि सम्यक्दर्शनादीनि तेषु तिष्ठति, 'छिन्नशोकः' 'अममः' 'अकिञ्चनः' इमानि त्रीणि पदानि मिथो हेतुतया व्याख्येयानि ॥ २१ ॥ मूलम्-विवित्तलयणाणि भइज ताई, निरूवलेवाइं असंथडाई। इसीहिं चिण्णाई महायसेहि, कायेण फासेज्ज परीसहाई ॥२२॥ व्याख्या-'विविक्तलयनानि' स्त्र्यादिरहितोपाश्रयान् “भइज्जत्ति" भजति बायी, विविक्तत्वादेव 'निरुपलेपानि भावतोऽभिष्वङ्गरहितानि द्रव्यतस्तदर्थ नोपलिप्तानि, 'असंस्कृतानि' बीजादिभिरव्याप्तानि अत एव ऋषिभिः 'चीर्णानि' सेवितानि महायशोभिः, तथा कायेन "फासेज्जत्ति" स्पृशति सहते परीषहान् ॥ २२ ॥ ततः स कीदृशोऽभूदित्याह मूलम्--स नाणनाणोवगए महेसी, अणुत्तरं चरिउं धम्मसंचयं । अणुत्तरेनाणधरे जसंसी, ओभासइ सूरिए वंतलिक्खे ॥ २३ ॥ . व्याख्या–स समुद्रपालषिर्ज्ञान-श्रुतज्ञानं तेन ज्ञानमवबोधः प्रक्रमाक्रियाकलापस्य तेनोपगतो युक्तो ज्ञानज्ञानोपगतो महर्षिः, अनुत्तरं IN चरित्वा 'धर्मसंचयं' क्षात्यादिधर्मसंचयं "अणुत्तरेनाणधरेत्ति" एकारस्यालाक्षणिकत्वात् अनुत्तरज्ञानं केवलाह्वतद्धरो यशस्वी 'अवभा VEE EVEGVEEVEE VEEVE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy