________________
अध्य०२१
n
यनसूत्रम्
VEGVEGEE
परमट्ठपएहिं चिटुई, छिन्नसोए अममे अकिंचणे ॥ २१ ॥ उत्तराध्य___ व्याख्या-अरतिरती संयमासंयमविषये सहते ताभ्यां न बाधते इत्यरतिरतिसहः, प्रहीणः संस्तवः पूर्वपश्चात्परिचयरूपो यस्य सः तथा,
K ५१४३॥ विरत आत्महित इति स्पष्टं, प्रधानः संयमो मुक्तिहेतुत्वात्स यस्यास्त्यसौ प्रधानवान् , परमार्थो-मोक्षस्तस्य पदानि सम्यक्दर्शनादीनि तेषु तिष्ठति, 'छिन्नशोकः' 'अममः' 'अकिञ्चनः' इमानि त्रीणि पदानि मिथो हेतुतया व्याख्येयानि ॥ २१ ॥
मूलम्-विवित्तलयणाणि भइज ताई, निरूवलेवाइं असंथडाई।
इसीहिं चिण्णाई महायसेहि, कायेण फासेज्ज परीसहाई ॥२२॥ व्याख्या-'विविक्तलयनानि' स्त्र्यादिरहितोपाश्रयान् “भइज्जत्ति" भजति बायी, विविक्तत्वादेव 'निरुपलेपानि भावतोऽभिष्वङ्गरहितानि द्रव्यतस्तदर्थ नोपलिप्तानि, 'असंस्कृतानि' बीजादिभिरव्याप्तानि अत एव ऋषिभिः 'चीर्णानि' सेवितानि महायशोभिः, तथा कायेन "फासेज्जत्ति" स्पृशति सहते परीषहान् ॥ २२ ॥ ततः स कीदृशोऽभूदित्याह
मूलम्--स नाणनाणोवगए महेसी, अणुत्तरं चरिउं धम्मसंचयं ।
अणुत्तरेनाणधरे जसंसी, ओभासइ सूरिए वंतलिक्खे ॥ २३ ॥ . व्याख्या–स समुद्रपालषिर्ज्ञान-श्रुतज्ञानं तेन ज्ञानमवबोधः प्रक्रमाक्रियाकलापस्य तेनोपगतो युक्तो ज्ञानज्ञानोपगतो महर्षिः, अनुत्तरं IN चरित्वा 'धर्मसंचयं' क्षात्यादिधर्मसंचयं "अणुत्तरेनाणधरेत्ति" एकारस्यालाक्षणिकत्वात् अनुत्तरज्ञानं केवलाह्वतद्धरो यशस्वी 'अवभा
VEE EVEGVEEVEE VEEVE