SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१४२॥ मध्य०२१ ॥१४२॥ ANNEL अकुक्कुलो तत्थाहियासपमा स्वाई खेवेज्जा पुरेकडाई॥ १८ ॥ व्याख्या-शीतोष्णदंशमशकाः, च-शब्द उत्तरत्र योक्ष्यते, स्पर्शास्तृणस्पर्शादयः, आतङ्काश्च विविधाः 'स्पृशन्ति' उपतापयन्ति देहं भक्त इति गम्यं । “अकुक्कुओत्ति" कुत्सितं कूजति कुजो न तथा अकुछजस्तत्र शीतादिस्पर्शनेविसहेत, अनेन चानन्तरसूत्रोक्त एवार्थः स्पष्टतार्थमन्वयेनोक्तः । ईशश्च सन् 'रजांसि जीपमालिन्यहेतुतयार कर्माणि "खेवेज्जत्ति" क्षिपेत् पुराकृतानि ॥१८॥ मूलम्-पहाय राणं च तहेव दोस, मोहं च भिक्खू सययं विश्वखणो । मेव वारण अकंपमाणो, परीसहे आयगुत्ते सहेज्जा ॥ १६ ॥ "मेरुब्ब" इत्यादि-मेरुवातमेव परीपहादिनाऽकम्पमानः "आयगुत्तेत्ति " गुप्तात्मा, अनेन सूत्रेण परीपहसहनोपाय उक्तः ॥१६॥ किञ्च मूलम-अणुण्णए नावणए महेसी, नयावि पूर्व गरीहं च संजए। से उज्जुभावं पडिवज संजये, निव्वाणमग्गं विरए उवेइ ॥ २०॥ व्याख्या-अनुन्नतो नावनतो महर्षिः, न चापि पूजां गहां च प्रतीति शेषः, “संजएत्ति" सजेत्सङ्ग कुर्यात् । तत्रानुनतः पूजां प्रति, | अनवनतश्च गहाँ प्रति, 'से' इति स एवमात्मानुशासकः, ऋजुभाव प्रतिपद्य संयतो निर्वाणमार्ग सम्यग् ज्ञानादिकं रितः सन्नुपैति प्राप्नोति । तत्कालापेक्षया वर्तमाननिर्देशः ॥ २० ॥ ततः स कीदृशः सन् किं करोति ? इत्याह मूलम्-अरइरइसहे. पहीणसंथवे, विरए आयहिए पहाणवं ।
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy