SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१४॥ PAN eeeVEVEEEEEEEPELE सावज्जजोगं परिवज्जयंतो, चरेज्ज भिक्खू सुसमाहि इंदिए ॥ १३ ॥ शाअध्य०२१ सर्वेषु भूतेषु दयया-हितोपदेशरूपया रक्षणरूपया च अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या न त्वशक्त्या क्षमते दुर्वचनादीति क्षान्तिक्षमः, M ॥१४०॥ संयतः-सम्यग् यतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्व व्रतप्रतिपत्यागतेपि ब्रह्मचारीति पुनः कथनं ब्रह्मचर्यस्य दुर्द्धरत्वज्ञप्त्यै ॥१३॥ मूलम्-कालेण कालं विहरिज्ज रट्टे, बलाबलं जाणिव अप्पणो अ। सीहो व सद्दे ण न संतसिज्जा, वयजोग सुच्चा ण असब्भमाहु ॥ १४ ॥ व्याख्या-'कालेन' पादोनपौरुष्यादिना 'कालमिति' कालोचितं प्रत्युप्रेक्षणादि कृत्यं, कुर्वनिति शेषः । विहरेत् 'राष्ट्र' मण्डले उपलक्षणत्वाद्ग्रामादौ च । 'बलाबलं' सहिष्णुत्वासहिष्णुत्वरूपं ज्ञात्वाऽऽत्मनो यथा यथा संयमयोगहानिर्न स्यात्तथा तथेति भावः । अन्यच्च सिंह इव शब्देन प्रक्रमाद्भयोत्पादकेन 'न संत्रस्येत' नैव सत्त्वाचलेत हे आत्मन् ! भवानिति सर्वत्र गम्यते । तथा वचो योगमादशुभं श्रुत्वा नाऽसभ्यं 'आहुत्ति' आपत्वाव्यात् ॥ १४ ॥ तर्हि किं कुर्यादित्याह मूलम्---उवेहमाणो उ परिव्वएज्जा, पिअमप्पिनं सव्व तितिक्खएज्जा। ___ न सव्व सव्वत्थऽभिरोअइज्जा, न यात्रि पूअं गरहं च संजए ॥ १५ ॥ व्याख्या-'उपेक्षमाणः' कुवचनवक्तारमवगणयन् परिव्रजेत् , तथा प्रियमप्रियं सर्व तितिक्षेत' सहेत, न सर्व वस्तु 'सर्वत्र' सर्वस्थानेऽभिरोचयेत् , यथादृष्टाभिलाषुको माभूदिति भावः । न चापि पूजा, 'गहां च' परनिन्दा, अभिरोचये दिति योगः ॥१५॥ ननु भिक्षो AGREEEEEEEEEEEEEE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy