SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ मध्य०२१ ॥१३॥ उत्तराध्ययनसूत्रम ॥१३६॥ - व्याख्या एवं ध्यायन सम्बुद्धा समुद्रपालः "तर्हि " तत्र प्रासादालोकने, आपृच्छय मातापितरौ "पवएति" 'प्रामाजित् प्रति-- | देऽनगारितामिति सूत्रदशकाक्पवार्थः, शेष व्यक्त, एवमग्रेपि ॥१०॥ प्रव्रज्य च यथायं आत्मानमनुशासितवान् यथावा प्रावर्त्तत तथाह मूलम्-जहुत्ति संगं च महाकिसं, महंतमोहं कसिणं भयावह। परिआयधम्म चऽभिरोयइज्जा, वयाणि सीलाणि परीसहे अ॥ ११ ॥ व्याख्या-'हित्वा' त्यक्खा 'सङ्ग' स्वजनादिसम्बन्धं चः पूत्तौं 'महाक्लेशं' महादुःखं 'महान्मोहः' स्त्र्यादिविषयोऽज्ञानरूपो वा मा यस्मात स महामोहस्तं, 'कृत्स्नं सर्व कृष्णं वा कृष्णलेश्याहेतुत्वात् , अत एव विवेकिनां भयावह, पर्यायो-वतपर्यायस्सत्र धर्मो महायतादिः पर्यायधर्मस्तं, चः पूतौं, अभिरोचयेगवान हे आत्मन् ! इति प्रक्रमः । पर्यायधर्ममेव विशेषादाह-व्रतानि' महावतानि 'शीलानि' उत्तर|| गणरूपाणि 'परीपहानिति' परीषहसहनानि चाभिरोचयेदिति योगः ॥ ११ ॥ तदनु यत्कार्य तदाह मुलम्-अहिंस सच्चं च अतेणगं च, तत्तो य बंभ अपरिग्गहं च। पडिबज्जिा पंच महाव्वयाई, चरिज्ज धम्म जिणदेसि विऊ ॥ १२॥ ___ व्याख्या-अहिंसां सत्यमस्तैन्यकं च ततश्च 'ब्रह्म' ब्रह्मचर्य अपरिग्रहं च प्रतिपद्यैवं पञ्च महाव्रतानि चरेपासेवेस न तु स्वीकारमात्रेचैव तिष्ठे दित्यर्थः । 'धर्म' श्रुतचारित्ररूपं जिनदेशितं 'विऊत्ति' विद्वान् भवान् हे आत्मन् ! ॥ १२ ॥ मूलम्-सव्वेहिं भूपहिं दयायुकंपी, खंतिक्खमे संजयवंभयारी। - ।
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy