________________
Aeo
उत्तराध्य
अध्य०२१ ॥१३८॥
G
___ व्याख्या-"तहिति" तत्र समुद्रे ॥ ४ ॥ यनसूत्रम् का मूलम्-खेमेण आगए चंपं, सावए वाणिए घरं । संवड्डए घरे तस्स, दारए से सुहोइए ॥ ५ ॥ ॥१३८॥
बावत्तरि कलाओ अ, सिक्खिए नीइकोविए जोवणेण य संपन्ने, सुरूवे पिअदसणे ॥६॥ .. तस्स रूववई भज्जं, पिआ आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥७॥
व्याख्या-"रूविणिंति" रूपिणीसंज्ञां, प्रासादे क्रीडति, तया सहेति शेषः ॥ ५॥ ६ ॥७॥ मूलम्-अह अन्नया कयाइ, पासायलोअणे ठिओ । वज्झमंडणसोभाग, वझ पास वज्झगं ॥८॥
व्याख्या-अथान्यदा कदाचित् 'प्रासादालोकने' गवाक्षे स्थितः सन् समुद्रपालो वध्यमण्डनानि-रक्तचन्दनकरवीरादीनि तैः शोभा यस्य स वध्यमण्डनशोभाकस्तं 'वध्यं' वधार्ह कञ्चन तादृशाकार्यकारिणं पश्यति, वध्ये वध्यभूमौ गच्छतीति वध्यगस्तं, इहोपचारादध्यशब्देन वध्यभूरुक्ता ॥ ८॥ मूलम्-तं पासिऊण संवेगं, समुद्दपालो इणमब्ववी । अहो असुहाण कम्माणं, निजाणं पावगं इमं ॥६॥
व्याख्या-तं दृष्ट्वा 'संवेगं' संवेगकारणं समुद्रपाल इदं वक्ष्यमाणमब्रवीत् , अहो ! अशुभानां कर्मणां 'निर्याणं' अवसानं विपाक इत्यर्थः, 'पापकं' अशुभम् 'इदं' प्रत्यक्षं, यदयं वराको वधार्थमित्थं नीयते ॥॥ मूलम्-संबुद्धो सो तहिं भवयं, परमं संवेगमागओ । आपुच्छऽमापिअरो, पव्वए अणगारिनं ॥१०॥
eeeeeeeeeeeeeeeee
DNNNNENPEEVEEVENBNBEENDE