________________
उचराध्ययनसूत्रम् ॥१३॥
अध्य०२० ॥१३॥
NeeeeeeeeeeeeeeAA
महानियंठिज्जमिणं महासुअं, से काहए महया वित्थरेणं ॥५३॥ व्याख्या एवं उक्तनीत्या स मुनिः कथयतीति संबंधः, स कीदृशः ? इत्याह-उग्रः कर्मशत्रं प्रति, दान्तश्च इन्द्रियनोइन्द्रियदमनात , | उग्रदान्तः । अपिः पूतों, महातपोधनः महामुनिमहाप्रतिज्ञो दृढव्रत अत एव महायशाः, महानिर्ग्रन्थेभ्यो हितं महानिर्ग्रन्थीयं इदं पूर्वोक्त महाश्रतं, स कथयति महता विस्तरेणेति सूत्रत्रयार्थः ।। ५३ ।। ततश्चमूलम्-तुट्ठो अ सेणिो राया, इणमुदाहु कयंजली । अणाहत्तं जहाभूयं, सुठु मे उवदसि ॥५४॥ व्या०—तुष्टश्चेति चः पुनरर्थे भिन्नक्रमच, ततः श्रेणिकः पुनरिदमुदाहृतवान् , यथाभूतं सत्यम् ॥ ५४ ॥ __ मूलम्-तुभं सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी।
तुब्भे सणाहा य सबंधवा य, जं भे ठिा मम्गि जिणुत्तमाणं ॥५५॥ व्याख्या—'सुलद्धं' खुत्ति' सुलब्धमेव, लाभा वर्णादिप्राप्तिरूपाः 'जं भेत्ति' यद्यस्मात् 'भे' भवन्तः ॥ ५५ ॥ मूलम्-तंऽसि णाहो अणाहाणं, सव्वभूआण संजया ! । खामेमि ते महाभाग ! इच्छामु अणुसासिउं ५६
व्याख्या-इह पूर्वार्द्धनोपवृहणां कृत्वा उत्तरार्द्धन क्षमणामुपसम्पन्नतां चाह-तत्र "तेत्ति" त्वां "अणुसासिउंति" 'अनुशासयितुं' शिक्षयितुं त्वयात्मानमिति गम्यम् ॥ ५६ ॥ पुनः चमणामेव विशेषेणाह|| मूलम--पुच्छिऊण मए तुर्भ, झाणविग्यो उ जो कमओ । निमंतिमा य भोगेहि, तं सव्वं मरिसेह मे ५७