SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ उचराध्य- यनस्त्रम् ॥१३॥ मार्ग विराध्य जिनोत्तमानां । 'कुररीव' पक्षिखीव भोंगरसामुगवा निर शोपी यस्का साथ निरर्थको परिक्षाका लागि प्राको ति । यथा साऽऽमिषगद्धा मुखात्तपिशितपेशिका परपक्षिम्यो विपत्मासौं शोपनि क्तता कोपि वियत्मशिकार इति, एवमयमपि भोगरसगृद्ध ऐहिकामुष्मिकापापासौ । तखोस्य स्वानयवाणावमत्वादनाबस्वमेवेलिमाव इति सूत्रत्रयोदशमार्थ ॥५०॥ इदं च श्रुत्वा यत्कायं तदाह मूलम्-सोच्चाण मेहावि सुभासि इम, अणुसासणं नाणगुणोववेअं।। ___मग्गं कुसीलाण जहाव सक, महानिअंडाणः कए पहेणं ॥५१॥ व्या० श्रुत्वा हे मेधाविन् ! सुष्ट भाषितं इदमनन्तरोक्तं 'अनुशासवं शिक्षणं-ज्ञानेन-गुणेन-चप्रस्तावाद्विरतिरूलेखोपय बालक योपपेतं, मार्ग- कुशीलानां हित्वा सर्व, महानिर्ग्रन्थानां 'वएत्ति' व्रजेस्त्वं 'पहेगति पथाः ॥ ५१ ॥ ततः किं फलमिल्याह--- मूलम्-चरित्तमायारगुणन्निए तओ, अनुत्तर संजनमालिना। नियसवे संखविाण कम्म, उवेइ ठाणं विउलुरामधुवं ॥५२० । व्याख्या-" चरित्तमायरत्ति" मकारोऽलाक्षणिकः. चारित्राचारश्चारित्रासेवनं, गुण इह ज्ञानरूपस्ताम्यामयितयारिणचारगुणवितः । ततो महानिर्ग्रव्यमार्गगमनात् 'अनुत्तरं' प्रधानं संयम' यथाख्यानचारित्ररूपं पालपिला निराश्रकार. 'संक्षय्य क्षयं नीत्वा कर्म उपैति स्थानं, विपुलं च तदनन्तानामपि तत्रावस्थितरुत्तमं च प्रधानत्यादिपुलोचम, 'घ' नित्यं मुक्तिमित्यर्थः ।। ५२ ॥ उपसंहारमाह मूलम्-एग्मतेवि महातवोधणे, महामुणी महापइसणे महायसे ।
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy