SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ HINDI अध्य०२० उत्तराध्यव्याख्या-"पुच्छिऊणत्ति" कथं त्वं यौवने प्रव्रजितः ? इत्यादि घृष्ट्वा यो युष्माकं मया ध्यानविनः कृतः, निमंत्रितश्च यद्ययंका मानवच पधूप यनसूत्रम् भोमैस्तत्सर्व मर्षयत क्षमध्वं ममेति सूत्रचतुष्कार्थः ॥ ५७ ॥ अध्ययनार्थोपसंहारमाह ॥१३६॥ ॥१३६॥ मूलम्-एवं थुणित्ताण स रायसीहो-ऽणगारसीहं परमाइ भत्तिए। समोरोहो सपरिप्रणो सबंधवो, धम्मासुरत्तो विमलेण चेअसा ॥५८॥ व्याख्या-"सोरोहोत्ति" 'साक्रोधः' सान्तःपुरः “विमलेणत्ति" विगतमिथ्यात्वमलेन चेतसोषलक्षितः ॥ ५८ ॥ Hel मूलम्- ऊससिअरोमकूवो, काउण य पयाहिणं । अभिवंदित्ता सिरसा, अतिजातो नराहिवो ॥५६॥ व्याख्या-"अतिजातोत्ति" 'अतियातः' स्वस्थानं गतः ॥ ५६ ॥ मूलम्-इअरोवि गुणसमिद्धो, तिगृत्तिगुत्तो तिदंडविरो अ। ___विहग इव विप्पमुक्को, विहरइ वसुहं वियमोहोत्ति बेमि ॥६॥ व्याख्या-'इतरो' मुनिः सोऽपि विहग इव 'विप्रमुक्तः' प्रतिबन्धरहितः विगतमोहः क्रमात्समुत्पन्नकेवलज्ञानत्वेनेति सूत्रत्रयार्थः ॥६॥ इति अवीमीति प्राग्वत् ।। ६०॥ FERRETEREVERERE Coveeeeeeeeeeeeeeeeeeveev
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy