________________
उत्तराध्य
यनसूत्रम् ॥१३२॥
Cerere
40
व्या०--" तमंतमेणेव उत्ति" अतिमिथ्यात्रोपहततया 'तमस्तमसैव' प्रकृष्टाज्ञानेनैव, तुः पूत, स द्रव्यमुनिः अशीलः सदा दुःखी विराधनाजनितदुःखानुगतो “विपरिआसुवेइत्ति" विपर्यासं तत्त्वेषु वैपरीत्यमुपैति, ततश्च 'सन्धावति' सततं गच्छति नरकतिर्यग्योनीः, 'मौनं’ चारित्रं विराध्यासाधुरूपस्तत्त्वतोऽयतिस्वभावः सन् । अनेन विराधनाया अनुबन्धवत् फलमुक्तम् ॥ ४६ ॥ कथं मौनं विराधयति, कथं वा नरकतिर्यग्गतीः सन्धावतीत्याह
मूलम् — उद्दे सिकीगडं निआगं, न मुचई किंचि असणिज्जं ।
sari faar सव्वभक्खी भवित्ता, इम्रो चुत्रो गच्छइ कट्टु पाव ॥४७॥ व्या०—“ निचगंति” नित्यपिण्डं, "अग्गीविवत्ति" अग्निरिव सर्वमप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापं, इतो भवाच्च्युतो गच्छति, कुगतिमिति शेषः ॥ ४७ ॥ कुत एतदेवमित्याह
मूलम् - न तं अरी कंठछित्ता करोति, जं से करे अप्पणिया दुरप्पा |
से नाहि मच्चुमुहं तु पत्ते, पच्छाणुतावेण दयाविणो ॥ ४८ ॥
व्या० – 'न' नैव तमिति प्रक्रमादनर्थं, अरिः कण्ठच्छेत्ता करोति, यं 'से' तस्य करोत्यात्मीया 'दुरात्मता' दुष्टाचारप्रवृत्तिरूपा । न चेमामाचरन्नपि जन्तुरत्यन्तमूढतया वेत्ति परं स दुरात्मतासेवी ज्ञास्यति दुरात्मतां 'मृत्युमुखं तु' मरणसमयं पुनः प्राप्तः । पश्चादनुतापेन हा ! दुष्ट, मयानुष्ठितेयमित्येवंरूपेण, दयया - संयमेन विहीनः सन् । यतश्चैवमनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता, तत आदित एवासौ त्या
अध्य० २०
॥१३२॥