SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥१३१॥ ' विनिघातं ' विविधामिवातरूपमागच्छति स चिरमप्यास्तां स्वम्पकालं नरकादशपिति माकः ॥ ४३ ॥ इहैव हेतुमाह मूलम् - विसं पिवत्ता जह कालकूड, हाइ सत्थं जहः कुमही एसेव धम्मो विसोववरणो, हणाइ वेष्याल इवाविवरणो ॥४४॥ - व्या० – विषं “पिवित्तत्ति" आर्षत्वात् पीतं, यथा कालकूटं " हणाइति” हन्ति शस्त्रं च यथा कुगृहीसं कुत्सितप्रकारेण गृहीतं " एसेवत्ति " एष एवं विषादिवत् 'धर्मः ' साधुधम्मों ' विषयोपपन्नाः शब्दादिविषयलाम्पाको हन्ति दुर्गतिपातहेतुत्वेन द्रव्यमुनिमितिगम्यं । वेताल इवाविपन्नो मंत्रादिभिरनियंत्रितः साधकमिति गम्यम् ॥ ४४ ॥ मूलम - जो लक्खणं सुविण पउंजमागे, निमितकोछ संपणाचे । कुहेड विज्जासवदारजीवी, न गच्छई सरणं तम्मिः काले १४५ ॥ व्या०—– यो लक्षणं स्वप्नं च प्रयुजानो व्यापारयन्, निमित्तं भौमादि कौतुकं चापत्याद्यर्थं स्नानादि तयोः संप्रगाढः प्रसक्तो यः स तथा। कुकविद्या-मलिकार्यकारिमंत्रतंत्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुत्वादाश्रवद्वाराणि तैर्जीवितु ं शीलमस्येति कुहेटकविद्याभवद्वारजीवी । ' न गच्छति' न प्राप्नोति शरणं, तस्मिन् फलोपभोगोपलक्षिते 'काले! ससवे ॥ ४५ ॥ अनुमेवार्थं विशेषादाह - मूलम-ततमेणेष उसे असीसे सपा तुही विपपरिहासुवेज्ञ: । संधावइ नरगतिरिक्खजोणी, मोग विराहितु साहुरबे ॥४६ अध्य० २० ॥१३१॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy