SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ अध्य०२० ॥१३०॥ उत्तराध्य चिरपि अप्पाण किलेसइत्ता, न पोइए होई हु संपराए ॥४१॥ यनस्त्रम् व्या०—चिरमपि मुण्ड एवं मुण्डन एव सकलानुष्ठानविमुखतया रुचिर्यस्यासौ मुण्डरुचिर्भूत्वा, 'अस्थिरव्रतः' चञ्चलव्रतस्तपोनियम॥१३०॥ भ्यो भ्रष्टः, चिरमप्यात्मानं 'क्लेशयित्वा' लोचादिना बाधयित्वा, न पारगो भवति, हुर्वाक्यालंकारे, “संपराएचि" सम्पसयस्य संसारस्य ॥४१॥ मूलम्-पोल्लेव मुट्ठी जह से असारे, अयंतिए कूडकहावणे वा। राढामणी वेरुलिअप्पगासे, अमहग्घए होइ हु जाणएसु ॥४२॥ व्या०-पौल्लेव' सुपिरैव न मनागपि निविडा मुष्टियथा मुष्टिरिव स द्रव्यमुनिः असारः, असारत्वं च द्वयोरपि सदर्थशून्यत्वात् । अयंत्रितः कूटकार्षापण इव, यथाह्यसौ कूटत्वान केनापि नियंत्र्यते, तथैषोऽपि निगुणत्वादुपेक्ष्यत एवेति भावः । कुत एवमित्याह-यतो PRILराढामणीः' काचमणिः 'वैडूर्यप्रकाशो' वैडूर्यमणिकल्पोऽपि 'अमहाकः । अमहामल्यो भवति, हुरक्धारणे "जाणएसुति" 'ज्ञेषु' Pा दक्षेषु, मुग्धजनविप्रतारकत्वात्तस्य ॥ ४२ ॥ मूलम्-कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय व्हइत्ता । असंजए संजयलप्पमाणे, विणिघायमागच्छइ से चिरपि ॥४३॥ व्या-कुशीललिङ्ग' पार्श्व स्थादिवेषं इह' जन्मनि धारायित्वा 'ऋषिध्वजे' साधुचिन्हं रजोहरणादि “ जीविपत्ति" 'जीविकायै' हयित्वा इदमेव प्रधानमिति ख्यापनेनोपवय, अत एवासंयतः सन् "संजयलप्पमाणेत्ति" संयतमात्मानं लपन्-भाषमाणः, SEBNEGRALARNBENARNES
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy