SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अध्य०२० ॥१२८॥ उत्तराध्य- ॥३५॥ कुतो दीक्षादानादनु त्वं नाथो जातो न पूर्वमित्याहयनसूत्रम् | मूलम्-अप्पा नई वेअरणी, अप्पा मे कूडसामली । अप्पा कामदुहा घेणू , अप्पा मे नंदणं वणं ॥३६॥ ॥१२८॥ - व्या०-आत्मेति वाक्यस्य सावधारणत्वादात्मैव नदी वैतरणी, नरकसम्बन्धिनी । आत्मन एवोद्धतस्य तद्धेतुत्वात् । अत एवात्मैव मे, कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली, तथा आत्मैव कामदुधा धेनुरिव धेनुः, इयं च रूढित उक्ता, एतदौपम्यं च तस्य स्वa पिवर्गादिसमीहितावाप्तिहेतुत्वात् । आत्मैव मे नन्दनं वनं, एतदौपम्यं चास्यैव चित्ताल्हादहेतुत्वात् ॥ ३६ ॥ मूलम्-अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । अप्पा मित्तममित्तं च, दप्पटिअ सुपट्ठिओ ॥३७॥ | KI व्या०-आत्मैव कर्ता दुःखानां सुखानां चेति योगः, 'विकरिता' च विक्षेपक आत्मैव तेषां, अत एवात्मैव मित्रममित्रश्च, कीदृशः सन् ? || 'दुःप्रस्थितो' दुराचारः, 'सुप्रस्थितः' सदनुष्ठानः । दुःस्थितो ह्यात्मा समग्रदुःखहेतुरिति वैतरण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति धेन्वादिकल्पः। तथा च प्रव्रज्यायामेव सुप्रस्थितत्वात् स्वस्यान्येषां च योगक्षेमकरणक्षमत्वात् मम नाथत्वमिति सूत्रद्वयार्थः ॥ ३७॥ पुनरन्यथाऽनाथत्वमाह - मूलम्-इमा हु अन्नावि अणाहया निवा !, तमेगचित्तो निहुओ सुणाहि । निअंठधम्म लहिआण वी जहा, सीदंति एगे बहु कायरा नरा ॥३८॥ व्या०-'इमत्ति' इयं, हुः पूत्तौं, 'अन्या' अपरा 'अपिः' समुच्चये, अनाथता, यदभावादहं नाथो जात इति भावः । 'णिवत्ति' eeVeeve EVERGREEVEEVEELEVEN
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy