________________
उत्तराध्ययनसूत्रम् ॥१२४॥
॥१२४॥
NEFREEVEEVEEEEELEVERECELEVE
| मूलम्-आसा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुजामि माणुसे भोए, आणाइस्सरिअं च मे १४ शाअध्य०२० ___ व्या०-"आणाइस्सरिअन्ति" आज्ञा-अस्खलितशासनरूपा ऐश्वर्य-समृद्धिः प्रभुत्वं वा ॥ १४ ॥ मूलम्-एरिसे संपयग्गंमि, सव्वकामसमप्पिए । कहं अणाहो भवइ, मा हु भंते मुसं वए ! ॥१५॥
व्या०-ईदृशे 'सम्पदने' सम्पत्प्रकर्षे "सव्वकामसमप्पिएत्ति" आपत्वात् 'समर्पितसर्वकामे' सम्पूरितसकलाभीप्सिते सति कथमनाथो भवति, पुरुषव्यत्ययाद्भवामि ? । अयं भावः-न नाथो अनाथः, स चाकिंचन एव स्यान पुनः सर्वाङ्गीणसम्पन्नाथोहमिति । 'मा हुत्ति' हुर्यस्मादर्थे, यत एवं ततो मा भदंत ! मृषावादीरिति सूत्रसप्तकार्थः ॥ १५ ॥ मुनिराहमूलम्–ण तुमं जाणे अण्णाहस्स, अत्थं पोत्थं च पत्थिवा !। जहा अणाहो हवइ, सणाहो व नराहिवा ! १६ ___ व्या०-न त्वं जानीषे 'अनाथस्य' अनाथशब्दस्यार्थमभिधेयं, प्रोत्था वा प्रकर्षणोत्था उत्थानं मूलोत्पत्ति, केनाशयेन मयाऽयमुक्त इत्येवंरूपां । अत एव यथा अनाथो भवति सनाथो वा तथा न जानसीति सम्बन्धः ॥१६॥ | मूलम--सुणेहि मे महाराय !, अव्वक्खित्तेण चेअसा । जहा अणाहो भवति, जहा मे अपवत्तिअं ॥१७॥
___व्या०-शृणु मे कथयत इति शेषः, किं तदित्याह-यथा 'अनाथो' अनाथशब्दवाच्यः पुरुषो भवति,यथा 'मे अत्ति' मया च | 'प्रवर्तितं' परूपितं अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ॥ १७ ॥ मूलम्-कोसंबी नाम नयरी, पुराणपुरभेअणी । तत्थ आसी पिआ मज्झ, पभूअधणसंचओ ॥१८॥
Neeeeeeeeeeeeeeeeeeeeeeeeee