________________
उत्तराध्य
यनसूत्रम् ॥ १२२ ॥
व्याख्या - साधुः सर्वोऽपि शिष्ट उच्यते, ततः संयतमित्युक्तं । सोऽपि वहिःसंयमवाचिन्वादिरपि स्यादिति सुसमाहितमित्युक्तम् मूलम् - तस्स रूवं तु पासित्ता, राइणो तंमि संजय अञ्चतं परमो आसि, अउलो रूक्म् ि॥ ५ ॥
व्या० - "अच्चतं परमोत्ति" अतिशयप्रधानः 'अतुलो 'ऽतिमहान्, रूपक्षियो विस्मयो रूपविस्मयः ॥ ५ ॥ तमेव दर्शयतिमूलम् - अहो वो अहो रुवं, अहो अजस्स सोमया । अहो खंती अहो मुत्ती, अहो भोरो असंगधा ! ६. अहो ! आर्ये वर्णो गौरत्वादिः, 'रूपम्' आकारः 'आर्यस्य', मुनेः सौम्यता चन्द्रस्येव द्रष्टुरानन्ददायिता, 'असङ्गता' निःस्पृहता ||६|| मूलम् — तस्स पाए उ वंदित्ता, काऊरण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छइ ॥ ७ ॥
व्या० – अत्र पादवन्दनानन्तरं प्रदक्षिणाभिधानं पूज्यानामालोक एव प्रणामः कार्यः इति ख्यापनार्थं, “बाइदूरमणासन्वेति " नातिदूरं न चासन्ने प्रदेशे स्थित इति शेषः ॥ ७ ॥
मूलम् — तरुणोऽसि अज्जो पव्वइओ, भोगकालंमि संजया । उबडिओऽसि सामरणे, एमट्ठ सुगामिता ८
व्याख्या - तरुणोऽसिचर्य ! अत एव भोगकाले प्रत्रजित इत्युच्यसे, उपस्थितश्व सर्वादरेण कृतोद्यमथासि श्रामण्ये, एतमर्थं निमित्तं येनार्थेन त्वमस्यामप्यवस्थायां प्रव्रजितः शृणोमि " ताइति ” तावत् पूर्वं पश्चात्तु यच्चं भणिष्यसि तदपि श्रोष्यामीति भावः । इति सूत्रका वयवार्थः, शेषं तु सुगमत्वात् न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ॥ ८ ॥ इत्थं राज्ञोक्ते मुनिराह
मूलम् — अणा होमि महाराय !, नाहो मज्झ न
विज्जइ । अणुकंपगं सुहिं वात्रि, कंची नाभिसमेमहं ॥६॥
अध्य०२० ॥१२२॥