________________
उत्तराध्ययनमूत्रम्
Vevericeve
॥ अथ विंशतितममध्ययनम् ॥
अध्य०२० ॥१२॥
॥१२१॥
॥अहम् ॥ उक्तमेकोनविंशमध्ययनमथ महानिर्ग्रन्थीयाख्यं विंशतितमं प्रस्तूयते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने निःप्रतिकर्म| तोक्ता, सा चानाथत्वभावनेनैव पालयितुं शक्येत्यनाथत्वमेवानेनाऽनेकविधमुच्यते । इत्यनेनसम्बन्धेनायातस्यास्येदमादिसूत्रम्
मूलम्-सिद्धाण नमोकिच्चा, संजयाणं च भावो । अत्थधम्मगइं तच्च, अणुसिटुिं सुणेह मे ॥१॥ ___ व्या०–'सिद्धेभ्यः' तीर्थकरादिसिद्धेभ्यो नमस्कृत्य, 'संयतेभ्यश्च' आचार्योपाध्यायसाधुभ्यो ‘भावतो' भक्त्या । अोहितार्थिभिः प्रार्थ्यः स चासौ धर्मश्चार्थ्यधर्मस्तस्य गतिज्ञानं यस्याः सा अर्थ्यधर्मगतिस्तां "तच्चंति" 'तथ्या' अविपरीतार्था 'अनुशिष्टिं' शिक्षा शृणुत, 'मे' मया कथ्यमानामिति शेषः । स्थविरवचनमेतदिति सूत्रार्थः ॥१॥ अथ धर्मकथानुयोगत्वादस्य धर्मकथाकथनद्वारा शिक्षामाहमूलम्-पभुअरयणो राया, सेणिओ मगहाहिवो विहारजत्तं निजाओ, मंडिकुच्छिसि चेइए ॥२॥ ____ व्या०-प्रभूतानि रत्नानि वैडूर्यादीनि सारगजाश्वादिरूपाणि वा यस्य स तथा "विहारजतंति" 'विहारयात्रया' क्रीडार्थमश्ववाहनिकादिरूपया 'निर्यातो' निर्गतो नगराद्गतश्च मण्डितकुक्षिनाम्नि 'चैत्ये' उद्याने ॥२॥ तदुद्यानं कीदृशमित्याह
मूलम्-नाणादुमलयाइएणं, नाणापक्खिनिसेवि। नाणाकुसुमसंछन्नं, उजाणं नंदणोवमं ॥३॥ M तत्थ सो पासई साहु, संजयं सुसमाहि । निसन्नं रुक्खमूलंमि, सुकुमाल सुहोइअ॥ ४ ॥
Veeve -
VEEVEE VEEVEE VEE VereeVeeverere
veve