SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् : ११२०॥ मूलम् - महापभावस्स महाजसस्स, मित्राइपुत्तस्स निसम्म भासि । तवप्पहाणं चरि च उत्तमं गइप्पहाणं च तिलो विस्सु ॥६७॥ व्या० – “ भासिअंति” भाषितं संसारस्य असारत्वदुःखप्रचुरत्वावेदकं, “गइप्पहाणं चत्ति" प्रधानगतिं च सिद्धिरूपां त्रिलोकविश्रुताम् मूलम् - विदुक्खविवगुणं धणं, ममत्तबंधं च महभयावहं । सुहाव धम्मधुरं गुत्तरं, धारेह निव्वाणगुणावहं महंति बेमि ॥६८॥ व्या० – धनं दुःखविवर्द्धनं विज्ञाय 'ममत्वबन्धं च ' स्वजनादिममत्वपाशं च महाभयावहं विज्ञाय, तत एव ऐहिकामुष्मिकभयावाप्तेः । सुखावहां धर्मधुरां अनुत्तरां धारयत । निर्वाणगुणा अनन्तज्ञानदर्शनाद्यास्तदावहां 'महंति' अमितमाहात्म्यतया महतीमिति सूत्रत्रयार्थः ॥ ६८ ॥ इति ब्रवीमीति प्राग्वत् ॥ * बंदी इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिभुजिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकोनविंशमध्ययनं सम्पूर्णम् ॥ १६ ॥ Det Bettiere Fix WreetBrettcerts Brett. * मध्ययने "देवलोग चुच्चोसन्तो, माणसं भगमागओ । सन्निनाणसमुन्ने, जाई सरइ पुराणयं" इत्यष्टमसूत्रं कचिदृश्यते ॥ अध्य०१६ ॥१२०॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy