________________
उतराध्य
यनसूत्रम्
॥ ११६ ॥
सूत्रस्य वासीचन्दनव्यापारकपुरुषयोः कल्पस्तुल्यो यः स तथा तत्र वासी सूत्रधारस्य दारुतक्षणोपकरणं । 'अशने' श्राहारे 'अनशने च' तदभावे, कल्प इत्यत्रापि योज्यम् ॥६२॥
मूलम् - अप्पसत्थेहिं दारेहिं, सव्वओ पिही आसवो अज्झष्पज्झाणजोगेहिं, पसत्थदमसासणो ॥६३॥
व्या० – अप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः 'सर्वतः ' सर्वेभ्यो निवृत्त इति गम्यते, अत एव 'पिहिताश्रवो' रुद्धकर्मागमः । कैरयमीदृशोऽभूदित्याह - "अज्झप्पेत्यादि " अध्यात्म आत्मनि ये ध्यानयोगाः शुभध्यानव्यापारास्तैः प्रशस्तो दमः - उपशमः शाशनं च जिनागमात्मकं यस्य स तथेति ॥ ६३ ॥
मूलम् - एवं नाणेण चरणेणं, दंसणेण तवेरण य । भावसाहि अ सुद्धाहिं, सम्मं भाविन्तु अयं ॥६४॥
"भावणाहिंत्ति " भावनाभित्र तविषयाभिरनित्यतादिभिर्वा, शुद्धाभिर्निनिंदानाभिः सम्यग् 'भावयित्वा' तन्मयतां नीत्वा श्रात्मानम् ॥ मूलम् - बहुआणि उ वासाखि, सामण्णमणुपालिया । मासिएण उ भतेणं, सिद्धिं पत्तो अणुत्तरं ॥६५॥
व्या०—“ मासिएण उत्ति” मासिकेन, तुः पूतौं, “भत्तेगंति " भीमो भीमसेन इतिन्यायाद्भक्तेन भक्तप्रत्याख्यानेन मासिकानशनेनेत्यर्थः । इति सूत्रष्टकार्थः ॥ ६५॥ अथोपसंहारपूर्वमुपदिशमाह -
मूलम् - एवं करंति संबुद्धा, पंडिया पविचक्खणा । विमिति भोगेसु, मियापुत्ते जहामिसी ॥६६॥
व्या० – “जहामिसीत्ति " यथा ऋषिर्मकारोऽलाक्षणिकः ॥ ६६ ॥ पुनः प्रकारान्तरेणोपदेशमाह-
अध्य०१६
॥ ११६॥