SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनस्त्रम् ॥११८॥ ॥११॥ PAAAAAAAAAAENA | जरठमपि कञ्चुकमपनयति यथाऽयमप्यनादिभवाभ्यस्तमपि ममत्वमिति ॥ ८६ ॥ अनेनान्तरोपधित्याग उक्तो, बहिरुपधित्यागमाह- ॥अध्य०१६ | मूलम्-इड्ढी वित्तं च मित्ते अ, पुत्त दारं च नायो । रेणुअंव पडे लग्गं, निद्ध णित्ता ण निग्गओ ॥८॥ ___ व्या०-'ऋद्धिं' करितुरगादिसम्पदं "नायोति" 'ज्ञातीन् ' स्वजनान् “निश्रुणित्तत्ति" 'निर्दू य' त्यक्त्वा 'निर्गतो' गृहानिफ्रान्तः प्रव्रजित इति सूत्रचतुष्कार्थः ।।८७॥ ततोऽसौ कीदृक् जातः, किश्च तस्य फलमभूदित्याहमूलम-पंचमहव्वयजुत्तो, पंचहिं समिओ तिगुत्तिगुत्तो अ। सभितरबाहिरए, तवोवहाणंमि उज्जुत्तो ॥८॥ "पंचहिति" पंचभिः समितिभिरिति शेषः, "सभितरेत्यादि" साभ्यन्तरे बाह्य तपसि उपधाने च श्रुतोपचाररूपे 'उद्युक्तः' उद्यमवान् । | मूलम्-निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो अ सव्वभूएसु, तसेसु थावरेसु अ॥८६॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, समो माणावमाणो ॥६॥ गारवेसु कसाएसु दंडसल्लभएसु अ । निअत्तो हाससोगाओ, अनिआणो अबंधणो ॥१॥ व्या०-गौरवादीनि पदानि सुव्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति सर्वत्र योज्यं, 'अबन्धनो' रागादिबन्धनरहितः ॥८६॥६ ॥३१॥ | मूलम्-अणिस्सिओ इहं लोए, परलोए अणिस्सिओ। वासीचंदणकप्पो अ, असणे अणसणे तहा ॥२॥ व्या०-अनिश्रित इह लोके परलोके च, नेह लोकार्थ परलोकार्थ वा तपोऽनुष्टायीति भावः । "वासीचंदणकप्पो अत्ति" सूचकत्वा EVEVELSEVIEVE EVLEESVEEVEEVE DAND
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy