SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥११७॥ ऽऽसेा अपमताशेषकांश ऊर्ध्वं 'प्रक्रामति' गच्छति दिशं सर्वोपरिस्थानस्थो भवतीति भावः ॥ ८२ ॥ मृगचर्यामेव स्पष्टयतिमूलम् जहा मिए एग अगचारी अोगवासे धुवगो अरे । एवं मुणी गोअरि पविट्ठे, नो हीलए नोवि अ खिंसइज्जा ॥८३॥ व्याख्या—यथा मृग 'एको'ऽद्वितीयो 'अनेकचारी' अनियतचारी, नैकत्रैव वासोऽवस्थानमस्येत्यनेकवासो ध्रुवगोचरश्च, सदा गोचरलब्धमेवाहारयतीति । एवं मृगवदेकत्वादिविशेषणविशिष्टो मुनिचर्या प्रविष्टो नो हीलयेदवजानीयात्कदनादीति गम्यं नापि च “खिसएज्जत्ति” निन्देदाहाराप्राप्तौ स्वं परं चेति सूत्राष्टकार्थः ॥ ८३ ॥ एवं मृगचर्यास्वरूयं निरुप्य यत्तेनोक्तं यच पितृभ्यां यच्चार्य चक्रे तदाहमुलम् -- मिमचारिचं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मापिईहिंऽगुरारणाओ, जहाइ उवहिं तो ८४ व्याख्या--मृगयेव चर्या मृगचर्या ता निःप्रतिकर्मतादिकां चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि, एवं हे पुत्र 1- भक्ती यथा रुचितं तथा, सुखं ते भवत्विति शेषः । इत्थं ताभ्यामनुज्ञातो 'जहाति' त्यजति 'उपधि' परिग्रहं ततः ।। ८४ ॥ उक्तमेव अर्थ सविस्तरमाहमूलम् - मिचारयं चरिस्सामि सब्बदुक्खविमोक्खणीं । तुल्भेहिं समगुरणाश्रो, गच्छ पुत्त ! जहासुहं ८५ व्याख्या- "गच्छ पुत्तत्ति ॥ गच्छ पुत्र ! मृगचर्ययेति प्रक्रम, यथासुखं सुखस्यानतिक्रमेणेति पित्रोर्वचः ॥ ८५ ॥ मूलन एवं सः आमाफित्र, अणुमाता बहुविहं । ममत्तं छिदई ताहे, महानागुक्ा कंचुः ॥८६॥ व्याख्या एवं समातापितरौ अनुमान्यामुज्ञाप्य ममत्वं बिमति, "ताहेति" तदा महानाग इव कञ्चुकं यथाऽसौ चिरप्रस्टत्तयाऽति अध्य०१६ ॥११७॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy