________________
उत्तराध्य
यनसूत्रम् ॥११७॥
ऽऽसेा अपमताशेषकांश ऊर्ध्वं 'प्रक्रामति' गच्छति दिशं सर्वोपरिस्थानस्थो भवतीति भावः ॥ ८२ ॥ मृगचर्यामेव स्पष्टयतिमूलम् जहा मिए एग अगचारी अोगवासे धुवगो अरे ।
एवं मुणी गोअरि पविट्ठे, नो हीलए नोवि अ खिंसइज्जा ॥८३॥
व्याख्या—यथा मृग 'एको'ऽद्वितीयो 'अनेकचारी' अनियतचारी, नैकत्रैव वासोऽवस्थानमस्येत्यनेकवासो ध्रुवगोचरश्च, सदा गोचरलब्धमेवाहारयतीति । एवं मृगवदेकत्वादिविशेषणविशिष्टो मुनिचर्या प्रविष्टो नो हीलयेदवजानीयात्कदनादीति गम्यं नापि च “खिसएज्जत्ति” निन्देदाहाराप्राप्तौ स्वं परं चेति सूत्राष्टकार्थः ॥ ८३ ॥ एवं मृगचर्यास्वरूयं निरुप्य यत्तेनोक्तं यच पितृभ्यां यच्चार्य चक्रे तदाहमुलम् -- मिमचारिचं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मापिईहिंऽगुरारणाओ, जहाइ उवहिं तो ८४
व्याख्या--मृगयेव चर्या मृगचर्या ता निःप्रतिकर्मतादिकां चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि, एवं हे पुत्र 1- भक्ती यथा रुचितं तथा, सुखं ते भवत्विति शेषः । इत्थं ताभ्यामनुज्ञातो 'जहाति' त्यजति 'उपधि' परिग्रहं ततः ।। ८४ ॥ उक्तमेव अर्थ सविस्तरमाहमूलम् - मिचारयं चरिस्सामि सब्बदुक्खविमोक्खणीं । तुल्भेहिं समगुरणाश्रो, गच्छ पुत्त ! जहासुहं ८५
व्याख्या- "गच्छ पुत्तत्ति ॥ गच्छ पुत्र ! मृगचर्ययेति प्रक्रम, यथासुखं सुखस्यानतिक्रमेणेति पित्रोर्वचः ॥ ८५ ॥ मूलन एवं सः आमाफित्र, अणुमाता बहुविहं । ममत्तं छिदई ताहे, महानागुक्ा कंचुः ॥८६॥
व्याख्या एवं समातापितरौ अनुमान्यामुज्ञाप्य ममत्वं बिमति, "ताहेति" तदा महानाग इव कञ्चुकं यथाऽसौ चिरप्रस्टत्तयाऽति
अध्य०१६ ॥११७॥