SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥११६॥ व्याख्यानं तिष्ठन्तं वृचमूखे “कोमंति" क एवं ''वाहेन्दि" तदा 'चिकित्सति' श्रीपाद्युपदेशेन नीतेन करोति ? न कश्चिद्वित्यर्थः । अन्यत्र हि कदाचित्कोऽपि दृष्ट्वा चिकित्सेदपीति महारण्ये इत्युक्तम् ॥ ७८ ॥ मूलम्को वा से सहं देइ, को का से पुच्छई सुहं । को वा से भत्तपाणं वा, हरिस पशामय १७६ व्याख्या—“भचपाणंति” भक्तं तृणादि, पानं जलादि, आहृत्य प्रणामयेदयेत् ? ।। ७६ ॥ कथं तर्हि तस्य निर्वाहः १ इत्याहमूलम् - जया य से सुही होइ, तथा गच्छइ गोश्ररं । भक्त्तपाणस्स श्रट्टाए, वल्लराणि सराणि ॥८०॥ यदा च स सुखी भवति स्वत एव रोगाभावात्, तदा गच्छति गोरिव चरणं - भ्रमणं गोचरस्तं, 'वल्लराणि' गहनानि सरांसि च ||८०|| मूलम खाइचा पाणिचं पाउं, वल्लरेहि सरेहि अ । मिमचारिचं चस्तिा गं गच्छई मिचारियं ॥ ८१ ॥ व्याख्या:- खादित्वा निजभक्ष्यमिति शेषः, पानीयं पीत्वा, वल्लरेषु सरस्सु च मृगाणां चर्या इतश्च इतश्च उत्प्लवनात्मकं चरणं मृगचर्या तां चरित्वाऽऽसेन्यः गच्छति, मृगाणां चर्या चेष्टा स्वातंत्र्योपवेशनादिका यस्यां सा मृगचर्या मृगाश्रयभूस्ताम् ॥ ८१ ॥ इत्थं दृष्टान्तसुक्ला गाधाइयेनोपसंहारमाह मूलम एवं समुट्ठिते भिक्खू, एवमेव श्ररोगगो । मिगचारित्र्यं चरित्ता गं, उड्डू पक्कमई दिसिं ॥८२॥ व्याख्या— एवं मृगवत्समुत्थितः संयमानुष्टानम्प्रत्युद्यतस्तथाविधातङ्कोत्पत्तावपि न चिकित्साभिमुख इति भावः एवमेव मृगवदेवानेकगी sir वृतले नैकस्मिन्नेवास्ते, किन्तु कदाचित् क्वचिदेवं मुनिरप्यनियतस्थानतया स चैवं मृगचर्यां निष्प्रतिकर्मत्वादिरूपां 'चरित्वा' Cererere अध्य० १६ ॥११६॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy