________________
Pाअध्य०१६ Pा ॥११॥
उत्तराध्ययनसूत्रम् ॥११॥
GIRDशससससस
सुखरूपा नास्ति वेदना, वैषयिकसुखस्यापीpधनेकदुःखानुबिद्धत्वेन विपाककटुत्वेन चाऽसुखरूपत्वात् । सर्वस्य चास्य प्रकरणस्यायमाशयो येन मयैवं दुःखान्यनुभूतानि सोहं तत्त्वतः कथं सुखोचितः सुकुमारो वा ? येन चेदृश्यो नरकादिव्यथाः सोढास्तस्य कथं दीक्षा दुष्करेत्यतोऽसौ मया ग्राह्य वेत्येकत्रिंशत्सूत्रार्थः ॥ ७४ ॥ तत्रेत्थमुक्त्वा स्थिते
मूलम्-तं बिंतऽमापिअरो, छदेणं पुत्त ! पव्वया । नवरं पुण सामगणे, दुक्खं निप्पडिकम्मया ॥७॥ ___व्याख्या-"छंदेणंति" छन्दसाऽभिप्रायेण यथारुचीत्यर्थः पुत्र ! प्रव्रज, 'नवरं' केवलं, पुनर्विशेषणे, 'दुःखं दुःखहेतुनिःप्रतिकर्मता रोगाद्यत्पत्ती प्रतिकाराकरणमिति सूत्रार्थः ।। ७५ ॥ इत्थं पितृभ्यामुक्ते मुगापुत्रः स्माहमूलम्-सो वितऽम्मापिअरो !, एवमेअं जहा फुडं । परिकम्मं को कुणइ, अरगणे मिअपक्खिणं ? ॥७६॥
व्याख्या–स व्रते हे अम्बापितरौ ! एवमेतन्निःप्रतिकर्मताया यदःखरूपत्वमुक्तं यथा 'स्फुटं सत्यं, परं परिभाव्यतामिदं, 'परिकर्म चिकित्सां कः करोत्यरण्ये मगपक्षिणां ? तेऽपि च जीवन्ति विचरन्ति च, ततः किमस्या दुःखरूपत्वमिति भावः ॥ ७६ ॥ ततश्चमूलम्-एगभूओ अरगणे वा, जहा उ चरई मिगो । एवं धम्मं चरिस्सामि, संजमेण तवेण य ॥७॥
व्याख्या-'एकभूतः एकत्वम्प्राप्तः "अरपणेवत्ति" अरण्येष्टव्यां, वा पूरणे, "जहा उत्ति" यथैव चरति मगः, एवं धर्म चरिष्यामि संयमेन तपसा च हेतुभूतेन ॥ ७७ ॥ मूलम-जया मिअस्स आर्यको महारगणमि जायई । अच्छतं रुक्खमूलमि, कोणं ताहे तिगिच्छई ? ७८
VELEEVEVEVGVEGVEGEVEE EVENTO
AAN